SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) आ. लाप्यात् लाप्याः लाप्यास्ताम् लाप्यास्तम् लाप्यास्व लाप्यास्म लापयितारौ लापयितारः लापयितास्थः लापयितास्थ लापयितास्वः लापयितास्मः लापयिष्यतः लापयिष्यन्ति लापयिष्यथः लापयिष्यथ लापयिष्यावः लापयिष्यामः अलापयिष्यताम् अलापयिष्यन् अलापयिष्यः अलापयिष्यतम् अलापयिष्यत अलापयिष्यम् अलापयिष्याव अलापयिष्याम आत्मनेपद लापयेते लापयेथे लापयावहे लाप्यासम् श्व. लापयिता लापयितासि लापयितास्मि भ. लापयिष्यति लापयिष्यसि लापयिष्यामि क्रि. अलापयिष्यत् व. लापयते लापयसे लापये स. लापयेत लापयेथाः लापयेय प. लापयताम् लापयस्व लापयै ह्य. अलापयत अलापयथाः अलापये अ. अललापत अललापथाः अलापे अलीलपत प. लापयाञ्चक्रे आ. लापयिषीष्ट लापयन्ते लापयध्वे लापयामहे लापयेयाताम् लापयेरन् लापयेयाथाम् लापयेध्वम् लापयेवहि लापयेमहि लापयेताम् लापयेथाम् लाया है अलापयेताम् अलापयेथाम् अलापयावहि अललापेताम् अललापेथाम् अललापावहि अलीलताम् लापयाञ्चक्राते लापयाञ्चकृषे लापयाञ्चक्रा लापयाञ्चक्रे Jain Education International लापयाम्बभूव/लापयामास लाप्यासुः लाप्यास्त अललापध्वम् अलापा महि अलीलपन्त लापयाञ्चक्रिरे लापयाञ्चकृढ्वे लापयाञ्चकृवहे लापयाञ्चकृमहे लापयिषीयास्ताम् लापयिषीरन् लापयन्ताम् लापयध्वम् लापयामहै अलापयन्त अलापयध्वम् अलापयामहि अललापन्त लापयिषीष्ठाः लापयिषीय श्व. लापयिता लापयितासे लापयिताहे भ. लापयिष्यते लापयिष्यसे लापयिष्ये क्रि. अलापयिष्यत व. जल्पयति जल्पयसि जल्पयामि अलापयिष्येताम् अलापयिष्यन्त अलापयिष्यथाः अलापयिष्येथाम् अलापयिष्यध्वम् अलापयिष्ये अलापयिष्यावहि अलापयिष्यामहि ३३७ जल्प (जल्प्) व्यक्ते वचने । परस्मैपद ह्य. अजल्पयत् अजल्पयः स. जल्पयेत् जल्पये: जम् प. जल्पयतु / जल्पयतात् जल्पयताम् जल्पय/ जल्पयतात् जल्पयतम् जल्पयानि जल्पयाव अजल्पयम् अ. अजजल्पत् अजजल्पः अजजल्पम् प. जल्पयाञ्चकार लापयिषीयास्थाम् लापयिषीढ्वम् लापयिषीध्वम् लापयिषीवहि लापयिषीमहि लापयितारौ लापयितार: लापयितासाथे लापयिताध्वे लापयितास्वहे लापयितास्महे लापयिष्येते लापयिष्यन्ते लापयिष्येथे लापयिष्यध्वे लापयिष्यावहे लापयिष्यामहे जल्पयतः जल्पयथः जल्पयाव: जल्पयेताम् For Private & Personal Use Only जल्पतम् जल्पयेव अजल्पयताम् अजल्पयतम् अजल्पयाव अजजल्पताम् अजजल्पतम् अजजल्पाव जल्पयाञ्चक्रतुः जल्पयाञ्चकर्थ जल्पयाञ्चक्रथुः जल्पयाञ्चकार/चकर जल्पयाञ्चकृव जल्पयाम्बभूव / जल्पयामास जल्पयन्ति जल्पयथ जल्पयामः जल्पयेयुः जल्पयेत जल्पयेम 153 जल्पयन्तु जल्पयत जल्पयाम अजल्पयन् अजल्पयत अजल्पयाम अजजल्पन् अजजल्पत अजजल्पाम जल्पयाञ्चक्रुः जल्पयाञ्चक्र जल्पयाञ्चकृम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy