SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ 152 प. धूपयतु / धूपयतात् धूपयताम् ह्य. अधूपयत् अधूपयताम् अ. अदूधुपत् अदूधुपताम् धूपयाञ्चक्रतुः धूप्यास्ताम् धूपयितारौ धूपयिष्यतः प. धूपयाञ्चकार आ. धूप्यात् श्व. धूपयिता भ. धूपयिष्यति क्रि. अधूपयिष्यत् व. धूपयते स. धूपयेत प. धूपयताम् ह्य. अधूपयत अ. अदूधुपत प. धूपयाञ्चक्रे आ. धूपयिषीष्ट श्व. धूपयिता भ. धूपयिष्यते क्रि. अधूपयिष्यत व. रापयति स. रापयेत् धूपयिष्यताम् Jain Education International आत्मनेपद धूपयेते धूपयन्ते धूपयेयाताम् धूपयेरन् धूपयेताम् अधूपयेताम् अदूधुपेताम् धूपयाञ्चक्र धूपयिषीयास्ताम् धूपयितारौ धूपयिष्येते धूम् धूपयन्तु अधूपयन् अदूधुपन् धूपयाञ्चक्रुः धूप्यासुः धूपयितार: धूपयिष्यन्ति अधूपयिष्यन् ३३५ रप (रप्) व्यक्ते वचने । परस्मैपद रापयतः पताम् प. रापयतु / रापयतात् रापयताम् ह्य. अरापयत् अरापयताम् अ. अरीरपत् अपताम् प. रापयाञ्चकार आ. राप्यात् श्व. रापयिता भ. रापयिष्यति क्रि. अरापयिष्यत् धूपयन्ताम् अधूपयन्त अदूधुपन्त धूपयाञ्चक्रिरे धूपयिषीरन् धूपयितार: धूपयिष्यन्ते अधूपयिष्यन्त रापयन्ति रापयेयुः रापयन्तु अरापयन् अरन् रापयाञ्चक्रतुः रापयाञ्चक्रुः राप्यास्ताम् राप्यासुः रापयितारौ रापयितार: रापयिष्यतः रापयिष्यन्ति अरापयिष्यताम् अपयिष्यन् व. रापयते स. रापयेत प. रापयताम् ह्य. अरापयत अ. अरीरपत प. रापयाञ्चक्रे आ. रापयिषीष्ट श्व. रापयिता भ. रापयिष्यते क्रि. अरापयिष्यत व. लापयति लापयसि लापयामि स. लापयेत् लापयेः लापयेयम् रापयितारौ रापयिष्येते अरापयिष्येताम् ३३६ लप (लप्) व्यक्त वचने । लापयानि ह्य. अलापयत् अलापयः अलापयम् अ. अललापत् अललापः आत्मनेपद रापयेते अललापम् अलीलपत् प. लापयाञ्चकार For Private & Personal Use Only रापयन्ते रापयेयाताम् रापयेरन् राम् रापयन्ताम् अपाम् अरापयन्त अरीरपेताम् अरीरपन्त रापयाञ्चक्राते रापयाञ्चक्रिरे रापयिषीयास्ताम् रापयिषीरन् रापयितार: रापयिष्यन्ते अरापयिष्यन्त प. लापयतु/लापयतात् लापयताम् लापय/लापयतात् लापयतम् लापयाव परस्मैपद लापयतः लापयथः लापयावः लापयेताम् लापयेतम् लापयेव धातुरत्नाकर द्वितीय भाग अलापयताम् अलापयतम् अलापयाव अललापताम् अललापतम् अललापाव अलीलपताम् लापयन्ति लापयथ लापयामः लापयेयुः लापयेत लापयेम अललापाम अलीलपन् लापयाञ्चक्रतुः लापयाञ्चक्रुः लापयाञ्चकर्थ लापयाञ्चक्रथुः लापयाञ्चक्र लापयाञ्चकार/चकर लापयाञ्चकृव लापयाञ्चकृम लापयाम्बभूव/लापयामास लापयन्तु लापयत लापयाम अलापयन् अलापयत अलापयाम अललापन् अललापत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy