________________
णिगन्तप्रक्रिया (भ्वादिगण)
151
धूपाययै
धूपाययामि
धूपाययावः धूपाययामः स. धूपाययेत् धूपाययेताम् धूपाययेयुः
धूपाययेः धूपाययेतम् धूपाययेत
धूपाययेयम् धूपाययेव धूपाययेम प. धूपाययतु/धूपाययतात् धूपाययताम् धूपाययन्तु
धूपायय/धूपाययतात् धूपाययतम् धूपाययत धूपाययानि
धूपाययाव धूपाययाम ह्य. अधूपाययत् अधूपाययताम् अधूपाययन्
अधूपाययः अधूपाययतम् अधूपाययत
अधूपाययम् अधूपाययाव अधूपाययाम अ. अदुधूपायत् अदुधूपायताम् अदुधूपायन्
अदुधूपाय: अदुधूपायतम् अदुधूपायत अदुधूपायम् अदुधूपायाव अदुधूपायाम धूपाययाञ्चकार धूपाययाञ्चक्रतुः धूपाययाञ्चक्रुः धूपाययाञ्चकर्थ धूपाययाञ्चक्रथुः धूपाययाञ्चक्र धूपाययाञ्चकार/चकर धूपाययाञ्चकृव धूपाययाञ्चकृम
धूपाययाम्बभूव/धूपाययामास आ. धूपाय्यात् धूपाय्यास्ताम् धूपाय्यासुः
धूपाय्याः धूपाय्यास्तम् धूपाय्यास्त
धूपाय्यासम् धूपाय्यास्व धूपाय्यास्म व. धूपाययिता धूपाययितारौ धूपाययितार:
धूपाययितासि धूपाययितास्थः धूपाययितास्थ
धूपाययितास्मि धूपाययितास्वः धूपाययितास्मः भ. धूपाययिष्यति धूपाययिष्यतः धूपाययिष्यन्ति
धूपाययिष्यसि धूपाययिष्यथः धूपाययिष्यथ
धूपाययिष्यामि धूपाययिष्यावः धूपाययिष्यामः क्रि. अधूपाययिष्यत् अधूपाययिष्यताम् अधूपाययिष्यन्
अधूपाययिष्यः अधूपाययिष्यतम् अधूपाययिष्यत अधूपाययिष्यम् अधूपाययिष्याव अधूपाययिष्याम
परस्मैपद व. धूपाययते धूपाययेते
धूपाययन्ते धूपाययसे
धूपाययध्वे धूपायये धूपाययावहे धूपाययामहे
स. धूपाययेत धूपाययेयाताम् धूपाययेरन्
धूपाययेथाः धूपाययेयाथाम् धूपाययेध्वम्
धूपाययेय धूपाययेवहि धूपाययेमहि प. धूपाययताम् धूपाययेताम् धूपाययन्ताम् धूपाययस्व धूपाययेथाम् धूपाययध्वम्
धूपाययावहै धूपाययामहै ह्य. अधूपाययत अधूपाययेताम् अधूपाययन्त
अधूपाययथाः अधूपाययेथाम् अधूपाययध्वम्
अधूपायये अधूपाययावहि अधूपाययामहि अ. अदुधूपायत अदुधूपायेताम् अदुधूपायन्त
अदुधूपायथाः अदुधूपायेथाम् अदुधूपायध्वम्
अदुधूपाये अदुधूपायावहि अदुधूपायामहि प. धूपाययाञ्चक्रे धूपाययाञ्चक्राते धूपाययाञ्चक्रिरे
धूपाययाञ्चकृषे धूपाययाञ्चक्राथे धूपाययाञ्चकृट्वे धूपाययाञ्चक्रे धूपाययाञ्चकृवहे धूपाययाञ्चकृमहे
धूपाययाम्बभूव/धूपाययामास आ. धूपाययिषीष्ट धूपाययिषीयास्ताम् धूपाययिषीरन् धूपाययिषीष्ठाः धूपाययिषीयास्थाम् धूपाययिषीढ्वम्
धूपाययिषीध्वम् धूपाययिषीय धूपाययिषीवहि धूपाययिषीमहि श्व. धूपाययिता धूपाययितारौ धूपाययितार:
धूपाययितासे धूपाययितासाथे धूपाययिताध्वे
धूपाययिताहे धूपाययितास्वहे धूपाययितास्महे भ. धूपाययिष्यते धूपाययिष्येते धूपाययिष्यन्ते
धूपाययिष्यसे धूपाययिष्येथे धूपाययिष्यध्वे धूपाययिष्ये
धूपाययिष्यावहे धूपाययिष्यामहे क्रि. अधूपाययिष्यत अधूपाययिष्येताम् अधूपाययिष्यन्त
अधूपाययिष्यथा: अधूपाययिष्येथाम् अधूपाययिष्यध्वम् अधूपाययिष्ये अधूपाययिष्यावहि अधूपाययिष्यामहि ३३४ धूप (धूप) संतापे।
परस्मैपद व. धूपयति धूपयतः धूपयन्ति स. धूपयेत् धूपयेताम् धूपयेयुः
धूपाययेथे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org