SearchBrowseAboutContactDonate
Page Preview
Page 163
Loading...
Download File
Download File
Page Text
________________ 150 धातुरत्नाकर द्वितीय भाग गोपाययाञ्चक्रे गोपाययाञ्चकृवहे गोपाययाञ्चकृमहे | प. गोपयाञ्चक्रे गोपयाञ्चक्राते गोपयाञ्चाकर गोपाययाम्बभूव/गोपाययामास आ. गोपयिषीष्ट गोपयिषीयास्ताम् गोपयिषीरन् आ. गोपाययिषीष्ट गोपाययिषीयास्ताम गोपाययिषीरन् । श्व. गोपयिता गोपयितारौ गोपयितार: गोपाययिषीष्ठाः गोपाययिषीयास्थाम् गोपाययिषीदवम् । भ. गोपयिष्यते गोपयिष्येते गोपयिष्यन्ते गोपाययिषीध्वम् / क्रि. अगोपयिष्यत अगोपयिष्येताम् “अगोपयिष्यन्त गोपाययिषीय गोपाययिषीवहि गोपाययिषीमहि ३३३ तपं (तप्) सन्तापे। श्व. गोपाययिता गोपाययितारौ गोपाययितारः गोपाययितासे गोपाययितासाथे गोपाययिताध्वे परस्मैपद गोपाययिताहे गोपाययितास्वहे गोपाययितास्महे | व. तापयति तापयतः तापयन्ति भ. गोपाययिष्यते गोपाययिष्येते गोपाययिष्यन्ते । स. तापयेत् तापयेताम् तापयेयुः गोपाययिष्यसे गोपाययिष्येथे गोपाययिष्यध्वे प. तापयतु/तापयतात् तापयताम् तापयन्तु गोपाययिष्ये गोपाययिष्यावहे गोपाययिष्यामहे ह्य. अतापयत् अतापयताम् अतापयन् क्रि. अगोपाययिष्यत अगोपाययिष्येताम् अगोपाययिष्यन्त अ. अतीतपत् अतीतपताम् अतीतपन् अगोपाययिष्यथाः अगोपाययिष्येथाम् अगोपाययिष्यध्वम् प. तापयाञ्चकार तापयाञ्चक्रतुः तापयाञ्चक्रुः अगोपाययिष्ये अगोपाययिष्यावहि अगोपाययिष्यामहि आ. ताप्यात् ताप्यास्ताम् ताप्यासुः ३३२ गुपौ (गुप्-गोपाय) रक्षणे। श्व. तापयिता तापयितारौ तापयितार: परस्मैपद भ. तापयिष्यति तापयिष्यत: तापयिष्यन्ति व. गोपयति गोपयतः गोपयन्ति क्रि, अतापयिष्यत् अतापयिष्यताम् अतापयिष्यन् स. गोपयेत् गोपयेताम् गोपयेयुः आत्मनेपद प. गोपयतु/गोपयतात् गोपयताम् गोपयन्तु व. तापयते तापयेते तापयन्ते ह्य. अगोपयत् अगोपयताम् अगोपयन् स. तापयेत तापयेयाताम् तापयेरन् अ. अजूगुपत् अजूगुपताम् अजूगुपन् प. तापयताम् तापयेताम् तापयन्ताम् प. गोपयाञ्चकार गोपयाञ्चक्रुः ह्य. अतापयत अतापयेताम् अतापयन्त आ. गोप्यात् गोप्यास्ताम् अ. अतीतपत अतीतपेताम् अतीतपन्त श्व. गोपयिता गोपयितारौ गोपयितार: प. तापयाञ्चके तापयाञ्चक्राते तापयाञ्चक्रिरे भ. गोपयिष्यति गोपयिष्यतः गोपयिष्यन्ति आ. तापयिषीष्ट तापयिषीयास्ताम् तापयिषीरन् श्व. तापयिता तापयितारौ तापयितार: क्रि. अगोपयिष्यत् अगोपयिष्यताम् अगोपयिष्यन् भ. तापयिष्यते तापयिष्येते तापयिष्यन्ते आत्मनेपद क्रि. अतापयिष्यत व. गोपयते गोपयेते गोपयन्ते अतापयिष्येताम् अतापयिष्यन्त स. गोपयेत गोपयेयाताम् गोपयेरन ३३४ धूप (धूप) संतापे। प. गोपयताम् गोपयेताम् गोपयन्ताम् परस्मैपद ह्य. अगोपयत अगोपयेताम् अगोपयन्त | व. धूपाययति धूपाययतः धूपाययन्ति अ. अजूगुपत अजूगुपेताम् अजूगुपन्त धूपाययसि धूपाययथ: धूपाययथ गोपयाञ्चक्रतुः गोप्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy