SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 149 आ. कान्यात् कान्यास्ताम् कान्यासुः श्व. कानयिता कानयितारौ कानयितारः भ. कानयिष्यति कानयिष्यत: कानयिष्यन्ति क्रि. अकानयिष्यत् अकानयिष्यताम् अकानयिष्यन् परस्मैपद व. कानयते कानयेते कानयन्ते स. कानयेत कानयेयाताम् कानयेरन् प. कानयताम् कानयेताम् कानयन्ताम् ह्य. अकानयत अकानयेताम् अकानयन्त अ. अचीकनत अचीकनेताम् अचीकनन्त प. कानयाञ्चके कानयाञ्चक्राते कानयाञ्चक्रिरे आ. कानयिषीष्ट कानयिषीयास्ताम् कानयिषीरन् श्व. कानयिता कानयितारौ कानयितार: भ. कानयिष्यते कानयिष्येते कानयिष्यन्ते क्रि. अकानयिष्यत अकानयिष्येताम् अकानयिष्यन्त ।। अथ पान्ताः पञ्चदश। ३३२ गुपौ (गुप्-गोपाय) रक्षणे। प. गोपाययाञ्चकार गोपाययाञ्चक्रतुः गोपाययाञ्चक्रुः गोपाययाञ्चकर्थ गोपाययाञ्चक्रथुः गोपाययाञ्चक्र गोपाययाञ्चकार/चकर गोपाययाञ्चकृव गोपाययाञ्चकृम गोपाययाम्बभूव/गोपाययामास आ. गोपाय्यात् गोपाय्यास्ताम् गोपाय्यासुः गोपाय्याः गोपाय्यास्तम् गोपाय्यास्त गोपाय्यासम् गोपाय्यास्व गोपाय्यास्म श्व. गोपाययिता गोपाययितारौ गोपाययितार: गोपाययितासि गोपाययितास्थः गोपाययितास्थ गोपाययितास्मि गोपाययितास्वः गोपाययितास्मः | भ. गोपाययिष्यति गोपाययिष्यतः गोपाययिष्यन्ति गोपाययिष्यसि गोपाययिष्यथ: गोपाययिष्यथ गोपाययिष्यामि गोपाययिष्याव: गोपाययिष्यामः | क्रि. अगोपाययिष्यत् अगोपाययिष्यताम् अगोपाययिष्यन् अगोपाययिष्यः अगोपाययिष्यतम अगोपाययिष्यत अगोपाययिष्यम् अगोपाययिष्याव अगोपाययिष्याम आत्मनेपद व. गोपाययते गोपाययेते गोपाययन्ते गोपाययसे गोपाययेथे गोपाययध्वे गोपायये गोपाययावहे गोपाययामहे स. गोपाययेत गोपाययेयाताम गोपाययेरन् गोपाययेथाः गोपाययेयाथाम गोपाययेध्वम् गोपाययेय गोपाययेवहि गोपाययेमहि गोपाययताम् गोपाययेताम् गोपाययन्ताम् गोपाययस्व गोपाययेथाम् गोपाययध्वम् गोपाययै गोपाययावहै गोपाययामहै ह्य. अगोपाययत अगोपाययेताम् अगोपाययन्त अगोपाययथाः अगोपाययेथाम् अगोपाययध्वम् अगोपायये अगोपाययावहि अगोपाययामहि अ. अजुगोपायत अजुगोपायेताम् अजुगोपायन्त अजुगोपायथाः अजुगोपायेथाम् अजुगोपायध्वम् अजुगोपाये अजुगोपायावहि अजुगोपायामहि प. गोपाययाञ्चक्रे गोपाययाञ्चक्राते गोपाययाञ्चक्रिरे गोपाययाञ्चकषे गोपाययाञ्चक्राथे गोपाययाञ्चकढवे परस्मैपद व. गोपाययति गोपाययतः गोपाययन्ति गोपाययसि गोपाययथः गोपाययथ गोपाययामि गोपाययावः गोपाययामः स. गोपाययेत् गोपाययेताम् गोपाययेयुः गोपाययः गोपाययेतम् गोपाययेत गोपाययेयम् गोपाययेव गोपाययेम प. गोपाययतु/गोपाययतात् गोपाययताम् गोपाययन्तु गोपायय/गोपाययतात् गोपाययतम् गोपाययत गोपाययानि गोपाययाव गोपाययाम ह्य. अगोपाययत् अगोपाययताम् अगोपाययन् अगोपाययः अगोपाययतम् अगोपाययत अगोपाययम् अगोपाययाव अगोपाययाम अ. अजुगोपायत् अजुगोपायताम् अजुगोपायन् अजुगोपायः अजुगोपायतम् अजुगोपायत अजुगोपायम् अजुगोपायाव अजुगोपायाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy