SearchBrowseAboutContactDonate
Page Preview
Page 161
Loading...
Download File
Download File
Page Text
________________ 148 धातुरत्नाकर द्वितीय भाग सानयेत सानयेम सानयन्तु सानयत सानयाम असानयन् असानयत असानयाम असीषणन् असीषणत असीषणाम प. सानयाञ्चक्रुः सानयाञ्चक्र सानयाञ्चकृम सानये: सानयेतम् सानयेयम् सानयेव सानयतु/सानयतात् सानयताम् सानय/सानयतात् सानयतम् सानयानि सानयाव ह्य. असानयत् असानयताम् असानयः असानयतम् असानयम् असानयाव अ. असीषणत् असीषणताम् असीषणः असीषणतम् असीषणम् असीषणाव सानयाञ्चकार सानयाञ्चक्रतुः सानयाञ्चकर्थ सानयाञ्चक्रथुः सानयाञ्चकार/चकर सानयाञ्चकृव सानयाम्बभूव/सानयामास आ. सान्यात् सान्यास्ताम सान्या: सान्यास्तम् सान्यासम् सान्यास्व श्व. सानयिता सानयितारौ सानयितासि सानयितास्थ: सानयितास्मि सानयितास्व: भ. सानयिष्यति सानयिष्यतः सानयिष्यसि सानयिष्यथः सानयिष्यामि सानयिष्याव: क्रि. असानयिष्यत् असानयिष्यताम् असानयिष्यः असानयिष्यतम् असानयिष्यम् असानयिष्याव आत्मनेपद व. सानयते सानयेते सानयसे सानयेथे सानये सानयावहे स. सानयेत सानयेयाताम् सानयेथाः सानयेयाथाम् सानयेय सानयेवहि सान्यासुः सान्यास्त सान्यास्म सानयितारः सानयितास्थ सानयितास्मः सानयिष्यन्ति सानयिष्यथ सानयिष्यामः असानयिष्यन् असानयिष्यत असानयिष्याम प. सानयताम् सानयेताम् सानयन्ताम् सानयस्व सानयेथाम् सानयध्वम् सानयै सानयावहै सानयामहै ह्य. असानयत असानयेताम् असानयन्त असानयथाः असानयेथाम् असानयध्वम् असानये असानयावहि असानयामहि अ. असीषणत असीषणेताम् असीषणन्त असीषणथाः असीषणेथाम् असीषणध्वम् असीषणे असीषणावहि असीषणामहि प. सानयाञ्चके सानयाञ्चक्राते सानयाञ्चक्रिरे सानयाञ्चकृषे सानयाञ्चक्राथे सानयाञ्चकृट्वे सानयाञ्चक्रे सानयाञ्चकृवहे सानयाञ्चकृमहे सानयाम्बभूव/सानयामास आ. सानयिषीष्ट सानयिषीयास्ताम् सानयिषीरन् सानयिषीष्ठाः सानयिषीयास्थाम् सानयिषीढ्वम् सानयिषीश्वम् सानयिषीय सानयिषीवहि सानयिषीमहि श्व. सानयिता सानयितारौ सानयितारः सानयितासे सानयितासाथे सानयिताध्वे सानयिताहे सानयितास्वहे सानयितास्महे भ. सानयिष्यते सानयिष्येते सानयिष्यन्ते सानयिष्यसे सानयिष्येथे सानयिष्यध्वे सानयिष्ये सानयिष्यावहे सानयिष्यामहे | क्रि. असानयिष्यत असानयिष्येताम् असानयिष्यन्त असानयिष्यथाः असानयिष्येथाम् असानयिष्यध्वम् असानयिष्ये असानयिष्यावहि असानयिष्यामहि ___३३१ कनै (कन्) दीप्तिकान्तिगतिषु। परस्मैपद व, कानयति कानयतः कानयन्ति स. कानयेत् कानयेताम् कानयेयुः प. कानयतु/कानयतात् कानयताम् कानयन्तु ह्य. अकानयत् अकानयताम् अकानयन् अ. अचीकनत् अचीकनताम् अचीकनन् प. कानयाञ्चकार कानयाञ्चक्रतुः कानयाञ्चक्रुः सानयन्ते सानयध्वे सानयामहे सानयेरन् सानयेध्वम् सानयेमहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy