SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) क्रि. अचानयिष्यत् व. चानयते स. चानयेत प. चानयताम् ह्य. अचानयत अ. अचीचनत प. चानयाञ्चक्रे आ. चानयिषीष्ट श्व चानयिता भ. चानयिष्यते क्रि. अचानयिष्यत चानयन्ते चानयेयाताम् चानयेरन् चानयेताम् चानयन्ताम् अचानयेताम् अचानयन्त अचीचनेताम् अचीचनन्त चानयाञ्चक्राते चानयाञ्चक्रिरे चानयिषीयास्ताम् चानयिषीरन् चानयितारौ चानयितारः चानयिष्येते चानयिष्यन्ते अचानयिष्येताम् अचानयिष्यन्त ३२७ स्वन (स्वन्) शब्दे । परस्मैपद व. स्वानयति स. स्वानयेत् प. स्वानयतु / स्वानयतात् स्वानयताम् ह्य. अस्वानयत् अ. असिस्वनत् प. स्वानयाञ्चकार आ. स्वान्यात् श्व. स्वानयिता भ. स्वानयिष्यति क्रि. अस्वानयिष्यत् अचानयिष्यताम् अचानयिष्यन् आत्मनेपद चानयेते व. स्वानयते स. स्वानयेत प. स्वानयताम् ह्य. अस्वानयत अ. असिस्वनत प. स्वानयाञ्चक्रे आ. स्वानयिषीष्ट श्र. स्वानयिता Jain Education International स्वानयतः स्वानाम् अस्वानयताम् असिस्वताम् स्वानयाञ्चक्रतुः स्वान्यास्ताम् स्वानयितारौ स्वानयिष्यतः भ. स्वानयिष्यते क्रि. अस्वानयिष्यत आत्मनेपद स्वानयेते स्वानयन्ते स्वानयेयाताम् स्वानन् स्वायेताम् स्वानयन्ताम् अस्वानयेताम् अस्वानयन्त असिस्वनन्त असिस्वनेताम् स्वानयाञ्चक्राते स्वानयाञ्चक्रिरे स्वानयिषीयास्ताम् स्वानयिषीरन् स्वानयितारौ स्वानयितार: व. वानयति स. वानयेत् प. ह्य. अवानयत् अ. अवीवनत् प. वानयाञ्चकार स्वानयन्ति स्वानयेयुः व. वानयते स्वानयन्तु स. वानयेत अस्वानयन् प. वानयताम् असिस्वनन् ह्य. अवानयत स्वानयाञ्चक्रुः अ. अवीवनत स्वान्यासुः प. वानयाञ्चक्रे स्वानयितार: आ. वानयिषीष्ट स्वानयिष्यन्ति श्व. वानयिता अस्वानयिष्यताम् अस्वानयिष्यन् भ. वानयिष्यते क्रि. अवानयिष्यत आ. वान्यात् श्व. वानयिता वानयतः जानताम् वानयतु/ वानयतात् वानयताम् भ. वानयिष्यति क्रि. अवानयिष्यत् ३२८ वन (वन्) शब्दे । व. सानयति सानयसि सानयामि स. सानयेत् स्वानयिष्येते स्वानयिष्यन्ते अस्वानयिष्येताम् अस्वानयिष्यन्त For Private & Personal Use Only परस्मैपद अवानयताम् अवीवनताम् वानयाञ्चक्रतुः वान्यास्ताम् वानयिता वानयिष्यतः अवानयिष्यताम् आत्मनेपद वानयेते ताम् वानाम् अवानयेताम् अवानयन्त अवीवनन्त अवीवनेताम् वानयाञ्चक्राते वानयाञ्चक्रिरे वानयितारौ वानयिष्येते अवानयिष्येताम् ३२९ वन (वन्) भक्तौ । (द्रष्टव्य प्र०भाग) ३३० घन (सन्) भक्तौ । वानयन्ति वानयेयुः वानयन्तु अवानयन् अवीवनन् वानयाञ्चक्रुः वान्यासुः वानयितारः वानयिष्यन्ति अवानयिष्यन् वानयन्ते वानरन् वानयन्ताम् परस्मैपद वानयिषीयास्ताम् वानयिषीरन् वानयितार: वानयिष्यन्ते अवानयिष्यन्त सानयतः सानयथ: सानयावः सानयेताम् 147 सानयन्ति सानयथ सानयामः सानयेयुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy