SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ 146 धातुरत्नाकर द्वितीय भाग ह्य. अध्वनयत् अध्वनयताम् अध्वनयन् अध्वनयः अध्वनयतम् अध्वनयत अध्वनयम् अध्वनयाव अध्वनयाम अ. अदिध्वनत् अदिध्वनताम् अदिध्वनन् अदिध्वनः अदिध्वनतम् अदिध्वनत अदिध्वनम् अदिध्वनाव अदिध्वनाम ध्वनयाञ्चकार ध्वनयाञ्चक्रतुः ध्वनयाञ्चक्रुः ध्वनयाञ्चकर्थ ध्वनयाञ्चक्रथुः ध्वनयाञ्चक्र ध्वनयाञ्चकार/चकर ध्वनयाञ्चकव ध्वनयाञ्चकम ध्वनयाम्बभूव/ध्वनयामास आ. ध्वन्यात् ध्वन्यास्ताम् ध्वन्यासुः ध्वन्या: ध्वन्यास्तम् ध्वन्यास्त ध्वन्यासम् ध्वन्यास्व ध्वन्यास्म श्व. ध्वनयिता ध्वनयितारौ ध्वनयितारः ध्वनयितासि ध्वनयितास्थः ध्वनयितास्थ ध्वनयितास्मि ध्वनयितास्व: ध्वनयितास्मः भ, ध्वनयिष्यति ध्वनयिष्यतः ध्वनयिष्यन्ति ध्वनयिष्यसि ध्वनयिष्यथ: ध्वनयिष्यथ ध्वनयिष्यामि ध्वनयिष्याव: ध्वनयिष्यामः क्रि. अध्वनयिष्यत् अध्वनयिष्यताम् अध्वनयिष्यन् अध्वनयिष्यः अध्वनयिष्यतम् अध्वनयिष्यत अध्वनयिष्यम् अध्वनयिष्याव अध्वनयिष्याम आत्मनेपद व. ध्वनयते ध्वनयेते ध्वनयन्ते ध्वनयसे ध्वनयेथे ध्वनयध्वे ध्वनये ध्वनयावहे ध्वनयामहे स. ध्वनयेत ध्वनयेयाताम् ध्वनयेरन् ध्वनयेथाः ध्वनयेयाथाम् ध्वनयध्वम् ध्वनयेय ध्वनयेवहि ध्वनयेमहि प. ध्वनयताम् ध्वनयेताम् ध्वनयन्ताम् ध्वनयस्व ध्वनयेथाम् ध्वनयध्वम् ध्वनयै ध्वनयावहै ध्वनयामहै ह्य. अध्वनयत अध्वनयेताम् अध्वनयन्त अध्वनयथाः अध्वनयेथाम् अध्वनयध्वम् अध्वनये अध्वनयावहि अध्वनयामहि अ. अदिध्वनत अदिध्वनेताम् अदिध्वनन्त अदिध्वनथाः अदिध्वनेथाम् अदिध्वनध्वम् अदिध्वने अदिध्वनावहि अदिध्वनामहि प. ध्वनयाञ्चके ध्वनयाञ्चक्राते ध्वनयाञ्चक्रिरे ध्वनयाञ्चकृषे ध्वनयाञ्चक्राथे ध्वनयाञ्चकृढ्वे ध्वनयाञ्चके ध्वनयाञ्चकृवहे ध्वनयाञ्चकृमहे ध्वनयाम्बभूव/ध्वनयामास आ, ध्वनयिषीष्ट ध्वनयिषीयास्ताम् ध्वनयिषीरन् ध्वनयिषीष्ठाः ध्वनयिषीयास्थाम् ध्वनयिषीढ्वम् ध्वनयिषीध्वम् ध्वनयिषीय ध्वनयिषीवहि ध्वनयिषीमहि श्व. ध्वनयिता ध्वनयितारौ ध्वनयितार: ध्वनयितासे ध्वनयितासाथे ध्वनयिताध्वे ध्वनयिताहे ध्वनयितास्वहे ध्वनयितास्महे भ. ध्वनयिष्यते ध्वनयिष्येते ध्वनयिष्यन्ते ध्वनयिष्यसे ध्वनयिष्येथे ध्वनयिष्यध्वे ध्वनयिष्ये ध्वनयिष्यामहे | क्रि. अध्वनयिष्यत अध्वनयिष्येताम् अध्वनयिष्यन्त अध्वनयिष्यथाः अध्वनयिष्येथाम् अध्वनयिष्यध्वम् अध्वनयिष्ये अध्वनयिष्यावहि अध्वनयिष्यामहि ३२६ चन (चन्) शब्दे। परस्मैपद व. चानयति चानयत: स. चानयेत् चानयेताम् प. चानयतु/चानयतात् चानयताम् ह्य. अचानयत् अचानयताम् अ. अचीचनत् अचीचनताम् प. चानयाञ्चकार चानयाञ्चक्रतुः आ. चान्यात् चान्यास्ताम् श्व. चानयिता चानयितारौ भ. चानयिष्यति चानयिष्यतः चानयन्ति चानयेयुः चानयन्तु अचानयन् अचीचनन् चानयाञ्चक्रुः चान्यासुः चानयितारः चानयिष्यन्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy