SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 145 अधानयन् अधानयत अधानयाम अदीधनन् अदीधनत अदीधनाम धानयाञ्चक्रुः धानयाञ्चक धानयाञ्चकम धान्यासुः धान्यास्त धान्या: धान्यास्म ह्य. अधानयत् अधानयताम् अधानयः अधानयतम् अधानयम् अधानयाव अ. अदीधनत् अदीधनताम् अदीधन: अदीधनतम् अदीधनम् अदीधनाव प. धानयाञ्चकार धानयाञ्चक्रतुः धानयाञ्चकर्थ धानयाञ्चक्रथुः धानयाञ्चकार/चकर धानयाञ्चकव धानयाम्बभूव/धानयामास आ. धान्यात् धान्यास्ताम् धान्यास्तम् धान्यासम् धान्यास्व श्व. धानयिता धानयितारौ धानयितासि धानयितास्थ: धानयितास्मि धानयितास्वः भ. धानयिष्यति धानयिष्यतः धानयिष्यसि धानयिष्यथ: धानयिष्यामि धानयिष्याव: क्रि. अधानयिष्यत् अधानयिष्यताम् अधानयिष्यः अधानयिष्यतम् अधानयिष्यम् अधानयिष्याव आत्मनेपद व, धानयते धानयेते धानयसे धानयेथे धानये धानयावहे स. धानयेत धानयेयाताम् धानयेथाः धानयेयाथाम् धानयेय धानयेवहि प. धानयताम् धानयेताम् धानयस्व धानयेथाम् धानयै धानयावहै ह्य. अधानयत अधानयेताम् धानयितार: धानयितास्थ धानयितास्मः धानयिष्यन्ति धानयिष्यथ धानयिष्यामः अधानयिष्यन् अधानयिष्यत अधानयिष्याम अधानयथाः अधानयेथाम् अधानयध्वम् अधानये अधानयावहि अधानयामहि अ. अदीधनत अदीधनेताम् अदीधनन्त अदीधनथाः अदीधनेथाम् अदीधनध्वम् अदीधने अदीधनावहि अदीधनामहि प. धानयाञ्चक्रे धाग्याउकाते धानयाञ्चक्रिरे धानयाञ्चकृषे धानयाञ्चक्राथे धानयाञ्चकृढ्वे धानयाञ्चक्रे धानयाञ्चकवहे धानयाञ्चकृमहे धानयाम्बभूव/धानयामास आ. धानयिषीष्ट धानयिषीयास्ताम् धानयिषीरन् धानयिषीष्ठाः धानयिषीयास्थाम् धानयिषीदवम् धानयिषीध्वम् धानयिषीय धानयिषीवहि धानयिषीमहि श्व. धानयिता धानयितारौ धानयितार: धानयितासे धानयितासाथे धानयिताध्वे धानयिताहे धानयितास्वहे धानयितास्महे भ. धानयिष्यते धानयिष्येते धानयिष्यन्ते धानयिष्यसे धानयिष्येथे धानयिष्यध्वे धानयिष्ये धानयिष्यावहे धानयिष्यामहे क्रि. अधानयिष्यत अधानयिष्येताम् अधानयिष्यन्त अधानयिष्यथाः अधानयिष्येथाम् अधानयिष्यध्वम् अधानयिष्ये अधानयिष्यावहि अधानयिष्यामहि ३२५ ध्वन (ध्वन्) शब्दे। परस्मैपद | व. ध्वनयति ध्वनयतः ध्वनयन्ति ध्वनयसि ध्वनयथः ध्वनयथ ध्वनयामि ध्वनयाव: ध्वनयाम: स. ध्वनयेत् ध्वनयेताम् ध्वनयेयुः ध्वनये: ध्वनयेतम् ध्वनयेत ध्वनयेयम् ध्वनयेव ध्वनयेम | प. ध्वनयतु/ध्वनयतात् ध्वनयताम् ध्वनयन्तु ध्वनय/ध्वनयतात् ध्वनयतम् ध्वनयत ध्वनयानि ध्वनयाव ध्वनयाम धानयन्ते धानयध्वे धानयामहे धानयेरन् धानयेध्वम् धानयेमहि धानयन्ताम् धानयध्वम् धानयामहै अधानयन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy