SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ 144 स्तनयानि ह्य अस्तनयत् अस्तनयः अस्तनयम् अ. अतिस्तनत् अतिस्तनः अतिस्तनम् आ. स्तन्यात् स्तन्या: प. स्तनयाञ्चकार स्तनयाञ्चक्रतुः स्तनयाञ्चक्रुः स्तनयाञ्चकर्थ स्तनयाञ्चक्रथुः स्तनयाञ्चक्र स्तनयाञ्चकार/चकर स्तनयाञ्चकृव स्तनयाञ्चकृम स्तनयाम्बभूव / स्तनयामास स्तन्यासम् श्व स्तनयिता स्तन्यास्ताम् स्तन्यास्तम् स्तन्यास्व स्तन्यास्म स्तनयितारौ स्तनयितार: स्तनयितासि स्तनयितास्थः स्तनयितास्थ स्तनयितास्मि स्तनयितास्वः स्तनयितास्मः भ. स्तनयिष्यति स्तनयिष्यतः स्तनयिष्यन्ति स्तनयिष्यसि स्तनयिष्यथः स्तनयिष्यथ स्तनयिष्यामि स्तनयिष्यावः क्रि. अस्तनयिष्यत् अस्तनयिष्यः अस्तनयिष्यम् व. स्तनयते स्तनयसे स्तनये स. स्तनयेत स्तनयेथाः स्तनयेय स्तनयताम् स्तनयस्व स्तनयै ह्य अस्तनयत स्तनयाव अस्तनयताम् अस्तनयतम् अस्तनयाव अस्तनयाम अतिस्तनताम् अतिस्तनन् अतिस्तनतम् अतिस्तनत अतिस्तनाव अतिस्तनाम प. Jain Education International स्तनयाम अस्तनयन् अस्तनयत स्तन्यासुः स्तन्यास्त स्तनयेताम् स्तनयेथाम् स्तनयावहै अस्तनयेताम् स्तनयिष्यामः अस्तनयिष्यताम् अस्तनयिष्यन् अस्तनयिष्यतम् अस्तनयिष्यत अस्तनयिष्याव अस्तनयिष्याम आत्मनेपद स्तनयेते स्तनयेथे स्तनयावहे स्तनयेयाताम् स्तनयेयाथाम् स्तनयेवहि स्तनयन्ते स्तनयध्वे स्तनयामहे स्तनयेरन् स्तनयेध्वम् स्तन महि स्तनयन्ताम् स्तनयध्वम् स्तनयाम अस्तनयन्त अस्तनयथाः अस्तनये अ. अतिस्तनत अतिस्तनथाः अतिस्तने प. स्तनयाञ्चक्रे स्तनयाञ्चकृषे स्तनयाञ्चक्रे आ. स्तनयिषीष्ट स्तनयिषीष्ठाः स्तनयिषीय स्तनयाम्बभूव / स्तनयामास श्व स्तनयिता स्तनयितासे स्तनयिताहे भ. स्तनयिष्यते स्तनयिष्यसे स्तनयिष्ये क्रि. अस्तनयिष्यत अस्तनयिष्यथाः अस्तनयिष्ये व. धानयति धानयसि धानयामि स. धानयेत् धानयेः धानयेयम् अस्तनयेथाम् अस्तनयध्वम् अस्तनयावहि अस्तनयामहि अतिस्तताम् अतिस्तनन्त अतिस्तनेथाम् अतिस्तनध्वम् अतिस्तनावहि अतिस्तनामहि For Private & Personal Use Only स्तनयाञ्चक्राते स्तनयाञ्चक्रिरे स्तनयाञ्चकृवे स्तनयाञ्चकृमहे स्तनयाञ्चक्राथे स्तनयाञ्चकृवहे धातुरत्नाकर द्वितीय भाग स्तनयिषीयास्ताम् स्तनयिषीरन् स्तनयिषीयास्थाम् स्तनयिषीढ्वम् स्तनयिषीध्वम् स्तनयिषीवहि स्तनयिषीमहि स्तनयितारौ स्तनयितार: स्तनयितासाथे स्तनयिताध्वे स्तनयितास्वहे स्तनयितास्महे स्तनयिष्यन्ते स्तनयिष्यध्वे स्तनयिष्ये स्तनयिष्येथे स्तनयिष्यावहे स्तनयिष्यामहे अस्तनयिष्येताम् अस्तनयिष्यन्त अस्तनयिष्येथाम् अस्तनयिष्यध्वम् अस्तनयिष्यावहि अस्तनयिष्यामहि ३२४ धन (धन्) शब्दे । परस्मैपद धानयतः धानयथः धानयाव: धानताम् धानतम् धानयेव प. धानयतु / धानयतात् धानयताम् धानय / धानयतात् धानयतम् धानयानि धानयाव धानयन्ति धानयथ धानयामः धानयेयुः धानयेत धानयेम धानयन्तु धानयत धानयाम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy