SearchBrowseAboutContactDonate
Page Preview
Page 156
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) शुन्धय / शुन्धयतात् शुन्धयतम् शुन्धयत शुन्धयानि शुन्धयाव शुन्धयाम ह्य. अशुन्धयत् अशुन्धयताम् अशुन्धयन् अशुन्धयः अशुन्धयतम् अशुन्धयत अशुन्धयम् अशुन्धयाव अशुन्धयाम अ. अशुशुन्धत् अशुशुन्धताम् अशुशुन्धन् अशुशुन्धः अशुशुन्धतम् अशुशुन्धत अशुशुन्धम् अशुशुन्धाव अशुशुन्धाम प. शुन्धयाञ्चकार शुन्धयाञ्चक्रतुः शुन्धयाञ्चक्रुः शुन्धयाञ्चकर्थ शुन्धयाञ्चक्रथुः शुन्धयाञ्चक्र शुन्धयाञ्चकार/चकर शुन्धयाञ्चकृव शुन्धयाञ्चकृम शुन्धयाम्बभूव / शुन्धयामास आ. शुन्ध्यात् शुन्या: शुन्ध्यासम् श्व शुन्धयिता शुन्धयितासि शुन्धयतास्मि शुन्धयिष्यतः भ. शुन्धयिष्यति शुन्धयिष्यसि शुधयिष्यामि शुन्धयिष्यावः शुन्धयिष्यथः क्रि. अशुन्धयिष्यत् अशुन्धयिष्यः अशुन्धयिष्यम् व. शुन्धय शुन्धयसे शुन्धये स. शुन्धयेत शुन्धयेथाः शुन्धय प. शुन्धयताम् शुन्धयस्व शुन्धयै Jain Education International शुन्ध्यास्ताम् शुन्ध्यास्तम् शुन्ध्यास्व शुन्धयितारौ शुन्ध्यासुः शुन्ध्यास्त शुन्ध्यास्म शुन्धयितार: शुन्यतास्थ शुन्धयितास्मः शुन्धयिष्यन्ति शुन्धयिष्यथ शुन्धयिष्यामः अशुन्धयिष्यताम् अशुन्धयिष्यन् अशुन्धयिष्यतम् अशुन्धयिष्यत अशुध अशुधयिष्याम आत्मनेपद शुन्धयेते शुन्धयेथे शुन्धयावहे शुन्धयेयाताम् शुन्धयेयाथाम् शुन्धयेवहि शुन्धयेताम् शुन्धयेथाम् शुन्धयाव स्थि शुन्धयन्ते शुन्धयध्वे शुन्धयाम शुन्धन् शुन्धयेध्वम् शुन्धयेमहि शुन्धयन्ताम् शुन्धयध्वम् शुध ह्य. अशुन्धयत अशुन्धयथा: अ. अशुशुन्धत अशुशुन्धथाः शु प. शुन्धयाञ्चक्रे शुन्धयाञ्चकृषे शुन्धयाञ्चक्रे आ. शुन्धयिषीष्ट शुधयिषीष्ठाः शुन्धयाम्बभूव / शुन्धयामास शुधयिषीय श्व. शुन्धयिता शुन्धति से शुन्धयता भ. शुन्धयिष्यते शुन्धयिष्यसे शुधयिष्ये क्रि. अशुन्धयिष्यत अशुन्धयिष्यथाः अशुन्धयिष्ये व. स्तनयति स्तनयसि स्तनयामि स. स्तनयेत् स्तनयेः स्तम् प. स्तनयतु / स्तनयतात् अशुन्धयेताम् अशुन्धयन्त अशुन्धयेथाम् अशुन्धयावहि अशुशुधेताम् अशुशुन्धन्त शुशुधेथाम् अशुशुन्धध्वम् शुशुधाम अशुशुधाव शुन्धयाञ्चक्राते For Private & Personal Use Only शुन्धयाञ्च शुन्धयाञ्चकृवहे ॥ अथ नान्ता नव ॥ ३२३ स्तन (स्तन्) शब्दे । शुन्धयिषीयास्ताम् शुन्धयिषीरन् शुन्धयिषीयास्थाम् शुन्धयिषीढ्वम् शुन्धयिषीध्वम् शुन्धयिषीवहि शु शुधयितारौ शुन्धयतासाथे परस्मैपद शुधयितार: शुन्यताध्वे शु शुन्धयितास्महे शुन्धयिष्येते शुधयिष्यन्ते शुधयिष्येथे शुन्धयिष्यध्वे शुन्धयिष्यावहे शुधयिष्यामहे अशुन्धयिष्येताम् अशुन्धयिष्यन्त अशुन्धयिष्येथाम् अशुन्धयिष्यध्वम् अन्धयिष्यावहि अशुन्धयिष्यामहि स्तनयतः स्तनयथः स्तनयावः स्तनयेाम् अशुन्धयध्वम् अशुन्धयामहि स्तम् स्तनयेव स्तनयताम् स्तनय / स्तनयतात् स्तनयतम् 143 शुधाञ्च शुन्धयाञ्चकृवे शुन्धयाञ्चकृमहे स्तनयन्ति स्तनयथ स्तनयामः स्तनयेयुः स्तनयेत स्तनम स्तनयन्तु स्तनयत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy