SearchBrowseAboutContactDonate
Page Preview
Page 155
Loading...
Download File
Download File
Page Text
________________ 142 धातुरलाकर द्वितीय भाग प. क्लिन्दयताम् क्लिन्दयेताम् क्लिन्दयन्ताम् परस्मैपद ह्य. अक्लिन्दयत ___अक्लिन्दयेताम् अक्लिन्दयन्त व. सेधयति सेधयत: सेधयन्ति अ. अचिक्लन्दत अचिक्लन्देताम् अचिक्लन्दन्त स. सेधयेत् सेधयेताम् सेधयेयुः प. क्लिन्दयाञ्चके क्लिन्दयाञ्चक्राते क्लिन्दयाञ्चक्रिरे प. सेधयतु/सेधयतात् सेधयताम् सेधयन्तु आ. क्लिन्दयिषीष्ट क्लिन्दयिषीयास्ताम् क्लिन्दयिषीरन् ह्य. असेधयत् असेधयताम् असेधयन् व. क्लिन्दयिता क्लिन्दयितारौ क्लिन्दयितारः अ. असीषिधत् असीषिधताम् असीषिधन् भ. क्लिन्दयिष्यते क्लिन्दयिष्येते क्लिन्दयिष्यन्ते प. सेधयाञ्चकार सेधयाञ्चक्रतुः सेधयाञ्चक्रुः क्रि. अक्लिन्दयिष्यत अक्लिन्दयिष्येताम् अक्लिन्दयिष्यन्त | आ. सेध्यात् सेध्यास्ताम् सेध्यासुः ३१९ स्कन्दं (स्कन्द्) गतिशोषणयोः। श्व. सेधयिता सेधयितारौ सेधयितार: भ. सेधयिष्यति सेधयिष्यतः सेधयिष्यन्ति परस्मैपद क्रि. असेधयिष्यत् असेधयिष्यताम् असेधयिष्यन् व. स्कन्दयति स्कन्दयतः स्कन्दयन्ति आत्मनेपद स. स्कन्दयेत् स्कन्दयेताम् स्कन्दयेयुः व. सेधयते सेधयेते सेधयन्ते प. स्कन्दयतु/स्कन्दयतात् स्कन्दयताम् स्कन्दयन्तु स. सेधयेत सेधयेयाताम् सेधयेरन् ह्य. अस्कन्दयत् अस्कन्दयताम् अस्कन्दयन् प. सेधयताम् सेधयेताम् सेधयन्ताम् अ. अचस्कन्दत् अचस्कन्दताम् अचस्कन्दन् ह्य. असेधयत असेधयेताम् असेधयन्त प. स्कन्दयाञ्चकार स्कन्दयाञ्चक्रतुः स्कन्दयाञ्चक्रुः अ. असीषिधत असीषिधेताम् असीषिधन्त आ. स्कन्द्यात् स्कन्धास्ताम् स्कन्द्यासुः प. सेधयाञ्चक्रे सेधयाञ्चक्राते सेधयाञ्चक्रिरे श्व. स्कन्दयिता स्कन्दयितारौ स्कन्दयितार: आ. सेधयिषीष्ट सेधयिषीयास्ताम् सेधयिषीरन् भ. स्कन्दयिष्यति स्कन्दयिष्यतः स्कन्दयिष्यन्ति श्व. सेधयिता सेधयितारौ सेधयितार: क्रि. अस्कन्दयिष्यत् अस्कन्दयिष्यताम् अस्कन्दयिष्यन् भ. सेधयिष्यते सेधयिष्येते सेधयिष्यन्ते आत्मनेपद क्रि. असेधयिष्यत असेधयिष्येताम् असेधयिष्यन्त व. स्कन्दयते स्कन्दयेते स्कन्दयन्ते | ३२१ पिधौ (सिध्) शास्त्रमाङ्गल्ययोः षिधू ३२० स. स्कन्दयेत स्कन्दयेयाताम् स्कन्दयेरन् वदूपाणि। प. स्कन्दयताम् स्कन्दयेताम् स्कन्दयन्ताम् ह्य. अस्कन्दयत अस्कन्दयेताम् अस्कन्दयन्त __३२२ शुन्ध (शुन्थ्) शुद्धौ। अ. अचस्कन्दत अचस्कन्देताम् अचस्कन्दन्त परस्मैपद प. स्कन्दयाञ्चके स्कन्दयाञ्चक्राते स्कन्दयाञ्चक्रिरे शुन्धयतः । शुन्धयन्ति आ. स्कन्दयिषीष्ट स्कन्दयिषीयास्ताम् स्कन्दयिषीरन् शुन्धयसि शुन्धयथः शुन्धयथ श्व. स्कन्दयिता स्कन्दयितारौ स्कन्दयितारः शुन्धयामि शुन्धयावः शुन्धयाम: भ. स्कन्दयिष्यते स्कन्दयिष्येते स्कन्दयिष्यन्ते स. शुन्धयेत् शुन्धयेताम् शुन्धयेयुः क्रि. अस्कन्दयिष्यत अस्कन्दयिष्येताम् अस्कन्दयिष्यन्त शुन्धयेः शुन्धयेतम् शुन्धयेत ३२० पिधू (सिथ्) गत्याम्। शुन्धयेयम् शुन्धयेव शुन्धयेम | प. शुन्धयतु/शुन्धयतात् शुन्धयताम् शुन्धयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy