SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. कन्दयिषीष्ट श्व. कन्दयिता भ. कन्दयिष्यते क्रि. अकन्दयिष्यत ३१६ ऋदु (क्रन्द्) रोदनाह्वानयोः । भ. क्रन्दयिष्यति क्रि. अक्रन्दयिष्यत् व. क्रन्दयते स. क्रन्दयेत प. क्रन्दयताम् ह्य. अक्रन्दयत कन्दयिषीयास्ताम् कन्दयिषीरन् कन्दयितार: कन्दयिष्यन्ते अकन्दयिष्येताम् अकन्दयिष्यन्त व. क्रन्दयति क्रन्दयतः स. क्रन्दयेत् क्रन्दयेताम् प. क्रन्दयतु/ क्रन्दयतात् क्रन्दयताम् ह्य. अक्रन्दयत् अक्रन्दयताम् अ. अचक्रन्दत् अचक्रन्दताम् प. क्रन्दयाञ्चकार क्रन्दयाञ्चक्रतुः आ. क्रन्दयात् क्रन्दयास्ताम् श्व क्रन्दयिता क्रन्दयितारौ क्रन्दयिष्यतः अ. अचक्रन्दत प. क्रन्दयाञ्चक्रे आ. क्रन्दयिषीष्ट श्व. क्रन्दयिता भ. क्रन्दयिष्यते क्रि. अक्रन्दयिष्यत कन्दयितारौ कन्दयिष्येते परस्मैपद Jain Education International क्रन्दयन्ति क्रन्दयेयुः क्रन्दयन्तु अक्रन्दयन् अचक्रन्दन् क्रन्दयाञ्चक्रुः क्रन्दयासुः क्रन्दयितारः क्रन्दयिष्यन्ति अक्रन्दयिष्यताम् अक्रन्दयिष्यन् आत्मनेपद क्रन्दयेते ३१७ क्लदु (क्लन्द्) रोदनाह्वानयोः । परस्मैपद क्लन्दयतः क्लन्दयेताम् व. क्लन्दयति स. क्न्दयेत् प. क्लन्दयतु/क्लन्दयतात् क्लन्दयताम् ह्य. अक्लन्दयत् अ. अचक्लन्दत् प. क्लन्दयाञ्चकार क्लन्दयन्ति क्लन्दयेयुः क्लन्दयन्तु आ. क्लन्दयात् श्व क्लन्दयिता भ. क्लन्दयिष्यति क्रि. अक्लन्दयिष्यत् व. क्लन्दयते स. क्लन्दयेत प. क्लन्दयताम् ह्य. अक्लन्दयत अ. अचक्लन्दत प. क्लन्दयाञ्चक्रे आ. क्लन्दयिषीष्ट श्व क्लन्दयिता भ. क्लन्दयिष्यते क्रि. अक्लन्दयिष्यत क्रन्दयन्ते क्रन्दयेयाताम् क्रन्दयेरन् दाम् क्रन्दयन्ताम् परस्मैपद अक्रन्दयेताम् अक्रन्दयन्त अचक्रन्देताम् क्रन्दयाञ्चक्राते कन्दयितारौ अ. अचिक्लन्दत् क्रन्दयिष्येते व. क्लिन्दयति क्लिन्दयतः क्लिन्दयन्ति अचक्रन्दन्त स. क्लिन्दयेत् क्लिन्दयेताम् क्लिन्दयेयुः क्रन्दयाञ्चक्रिरे प. क्लिन्दयतु/क्लिन्दयतात् क्लिन्दयताम् क्लिन्दयन्तु क्रन्दयिषीयास्ताम् क्रन्दयिषीरन् ह्य. अक्लिन्दयत् अक्लिन्दयताम् अक्लिन्दयन् अचिक्ल अचिक्लन्दन् क्लिन्दयाञ्चक्रतुः क्लिन्दयाञ्चक्रुः क्लिन्द्यास्ताम् क्लिन्द्यासुः क्लिन्दयिता क्लिन्दयितारः क्लिन्दयिष्यतः क्लिन्दयिष्यन्ति अक्लिन्दयिष्यताम् अक्लिन्दयिष्यन् आत्मनेपद क्रन्दयितार: क्रन्दयिष्यन्ते अक्रन्दयिष्येताम् अक्रन्दयिष्यन्त प. क्लिन्दयाञ्चकार क्लिन्दयेते आ. क्लिन्द्यात् श्व. क्लिन्दयिता भ. क्लिन्दयिष्यति क्रि. अक्लिन्दयिष्यत् व. क्लिन्दयते स. क्लिन्दयेत अक्लन्दयताम् अक्लन्दयन् अचक्लन्दताम् अचक्लन्दन् क्लन्दयाञ्चक्रतुः क्लन्दयाञ्चक्रुः क्लन्दयास्ताम् क्लन्दयासुः क्लन्दयितारौ क्लन्दयितार: क्लन्दयिष्यतः क्लन्दयिष्यन्ति अक्लन्दयिष्यताम् अक्लन्दयिष्यन् आत्मनेपद क्लन्दयेते ३१८ क्लिदु (क्लिन्द) परिदेवने । For Private & Personal Use Only 141 क्लन्दयन्ते क्लन्दयेयाताम् क्लन्दयेरन् क्लन्दताम् क्लन्दयन्ताम् अक्लन्दयेताम् अक्लन्दयन्त अक्लन्ताम् अचक्लन्दन्त क्लन्दयाञ्चक्रिरे क्लन्दञ्च क्लन्दयिषीयास्ताम् क्लन्दयिषीरन् क्लन्दयितारौ क्लन्दयितारः क्लन्दयिष्येते क्लन्दयिष्यन्ते अक्लन्दयिष्येताम् अक्लन्दयिष्यन्त क्लिन्दयन्ते क्लिन्दयेयाताम् क्लिन्दयेरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy