SearchBrowseAboutContactDonate
Page Preview
Page 153
Loading...
Download File
Download File
Page Text
________________ 140 धातुरत्नाकर द्वितीय भाग त्रन्दयाञ्चकृम त्रन्दयासुः चन्दयास्त चन्दयास्म जन्दयितार: त्रन्दयितास्थ त्रन्दयितास्मः जन्दयिष्यन्ति त्रन्दयिष्यथ त्रन्दयिष्यामः अत्रन्दयिष्यन् अत्रन्दयिष्यत अत्रन्दयिष्याम चन्दयाञ्चकार/चकर बन्दयाञ्चकृव त्रन्दयाम्बभूव/त्रन्दयामास आ. त्रन्दयात् चन्दयास्ताम् चन्दया: त्रन्दयास्तम् जन्दयासम् त्रन्यास्व श्व. चन्दयिता त्रन्दयितारौ त्रन्दयितासि त्रन्दयितास्थः जन्दयितास्मि त्रन्दयितास्व: भ. त्रन्दयिष्यति जन्दयिष्यतः जन्दयिष्यसि त्रन्दयिष्यथ: त्रन्दयिष्यामि त्रन्दयिष्याव: क्रि. अत्रन्दयिष्यत् अत्रन्दयिष्यताम् अत्रन्दयिष्यः अत्रन्दयिष्यतम् अत्रन्दयिष्यम् अत्रन्दयिष्याव आत्मनेपद व. चन्दयते त्रन्दयेते त्रन्दयसे त्रन्दयेथे त्रन्दये त्रन्दयावहे स. चन्दयेत त्रन्दयेयाताम् त्रन्दयेथाः त्रन्दयेयाथाम् चन्दयेय त्रन्दयेवहि प. चन्दयताम् त्रन्दयेताम् चन्दयस्व त्रन्दयेथाम् चन्दयै त्रन्दयावहै ह्य. अत्रन्दयत अत्रन्दयेताम् अत्रन्दयथाः अत्रन्दयेथाम् अत्रन्दये अत्रन्दयावहि अ. अतत्रन्दत अतत्रन्देताम् अतत्रन्दथा: अतत्रन्देथाम् अतत्रन्दे अतत्रन्दावहि प. चन्दयाञ्चके चन्दयाञ्चक्राते त्रन्दयाञ्चकृषे त्रन्दयाञ्चक्राथे चन्दयाञ्चके त्रन्दयाञ्चकृवहे त्रन्दयन्ते त्रन्दयध्वे त्रन्दयामहे बन्दयेरन् त्रन्दयेध्वम् त्रन्दयेमहि जन्दयन्ताम् चन्दयध्वम् त्रन्दयामहै अत्रन्दयन्त अत्रन्दयध्वम् अत्रन्दयामहि अतत्रन्दन्त अतत्रन्दध्वम् अतत्रन्दामहि त्रन्दयाञ्चक्रिरे त्रन्दयाञ्चकृढ्वे त्रन्दयाञ्चकृमहे त्रन्दयाम्बभूव/त्रन्दयामास आ. त्रन्दयिषीष्ट त्रन्दयिषीयास्ताम् वन्दयिषीरन् जन्दयिषीष्ठाः जन्दयिषीयास्थाम् त्रन्दयिषीदवम् त्रन्दयिषीध्वम् जन्दयिषीय त्रन्दयिषीवहि त्रन्दयिषीमहि श्व. त्रन्दयिता त्रन्दयितारौ त्रन्दयितारः त्रन्दयितासे त्रन्दयितासाथे त्रन्दयिताध्वे त्रन्दयिताहे त्रन्दयितास्वहे त्रन्दयितास्महे भ. त्रन्दयिष्यते जन्दयिष्येते त्रन्दयिष्यन्ते त्रन्दयिष्यसे त्रन्दयिष्येथे जन्दयिष्यध्वे त्रन्दयिष्ये त्रन्दयिष्यावहे चन्दयिष्यामहे क्रि. अत्रन्दयिष्यत अत्रन्दयिष्येताम् अत्रन्दयिष्यन्त अत्रन्दयिष्यथाः अत्रन्दयिष्येथाम् अत्रन्दयिष्यध्वम् अत्रन्दयिष्ये अत्रन्दयिष्यावहि अत्रन्दयिष्यामहि ३१५ कदु (कन्द्) रोदनाह्वानयोः। परस्मैपद व. कन्दयति कन्दयतः कन्दयन्ति स. कन्दयेत् कन्दयेताम् कन्दयेयुः प. कन्दयतु/कन्दयतात् कन्दयताम् कन्दयन्तु ह्य. अकन्दयत् अकन्दयताम् अकन्दयन् अ. अचकन्दत् अचकन्दताम् अचकन्दन् प. कन्दयाञ्चकार कन्दयाञ्चक्रतुः कन्दयाञ्चक्रुः आ. कन्दयात् कन्दयास्ताम् कन्दयासुः श्व. कन्दयिता कन्दयितारौ कन्दयितारः भ. कन्दयिष्यति कन्दयिष्यतः कन्दयिष्यन्ति क्रि. अकन्दयिष्यत् अकन्दयिष्यताम् अकन्दयिष्यन् आत्मनेपद व. कन्दयते कन्दयेते कन्दयन्ते स. कन्दयेत कन्दयेयाताम् कन्दयेरन् प. कन्दयताम् कन्दयेताम् कन्दयन्ताम् ह्य. अकन्दयत अकन्दयेताम् अकन्दयन्त अ. अचकन्दत अचकन्देताम् अचकन्दन्त | प. कन्दयाञ्चके कन्दयाञ्चक्राते कन्दयाञ्चक्रिरे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy