SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया ( भ्वादिगण) व. नन्दयति स. नन्दयेत् ३१२ टुणदु (नन्द्) समृद्धौ । परस्मैपद प. नन्दयतु / नन्दयतात् ह्य. अनन्दयत् अ. अननन्दत् प. नन्दयाञ्चकार आ. नन्दयात् श्व. नन्दयिता भ. नन्दयिष्यति क्रि. अनन्दयिष्यत् व. नन्दयते स. नन्दयेत प. नन्दयताम् ह्य. अनन्दयत अ. अननन्दत प. नन्दयाञ्चक्रे आ. नन्दयिषीष्ट श्र. नन्दयिता भ. नन्दयिष्यते क्रि. अनन्दयिष्यत नन्दयन्ति नन्दयेयुः नन्दयन्तु अनन्दयन् अननन्दन् नन्दयाञ्चक्रुः नन्दयासुः नन्दयितारः नन्दयिष्यन्ति अनन्दयिष्यताम् अनन्दयिष्यन् आत्मनेपद नन्दयेते नन्दयतः नन्दताम् Jain Education International नन्दयताम् अनन्दयताम् अननन्दताम् नन्दयाञ्चक्रतुः नन्दयास्ताम् नन्दयितारौ नन्दयिष्यतः नन्दयन्ते नन्दयेयाताम् नन्दयेरन् नन्दयेताम् नन्दयन्ताम् अनन्दताम् अनन्दयन्त अननन्देताम् अननन्दन्त नन्दयाञ्चक्राते नन्दयाञ्चक्रिरे नन्दयिषीयास्ताम् नन्दयिषीरन् नन्दयितारः नन्दयिष्यन्ते अनन्दयिष्येताम् अनन्दयिष्यन्त नन्दयितारौ नन्दयिष्येते ३१३ चदु (चन्द्) दीप्त्याह्लादनयोः । परस्मैपद व. चन्दयति स. चन्दयेत् प. चन्दयतु / चन्दयतात् चन्दयताम् ह्य. अचन्दयत् अचन्दयताम् अ. अचचन्दत् अचचन्दताम् प. चन्दयाञ्चकार चन्दयाञ्चक्रतुः आ. चन्दद्यात् चन्दयास्ताम् चन्दयतः चन्दयन्ति चन्दयेताम् चन्दयेयुः चन्दयन्तु अचन्दयन् अचचन्दन् चन्दयाञ्चक्रुः चन्दयासुः श्व. चन्दयिता भ. चन्दयिष्यति क्रि. अचन्दयिष्यत् व. चन्दयते स. चन्दयेत प. चन्दयताम् ह्य. अचन्दयत अ. अचचन्दत प. चन्दयाञ्चक्रे आ. चन्दयिषीष्ट श्व चन्दयिता भ. चन्दयिष्यते क्रि. अचन्दयिष्यत व. त्रन्दयति त्रन्दयसि वन्दयामि स. न्दयेत् त्रन्दयेः अत्रन्दयम् अ. अतत्रन्दत् अतत्रन्दः प. ३१४ अतत्रन्दम् त्रन्दयाञ्चकार त्रन्दयाञ्चकर्थ For Private & Personal Use Only चन्दयितारौ चन्दयिष्यतः चन्दयितारः चन्दयिष्यन्ति अचन्दयिष्यताम् अचन्दयिष्यन् आत्मनेपद चन्दयेते दम् प. त्रन्दयतु / त्रन्दयतात् त्रन्दयताम् त्रन्दय/त्रन्दयतात् त्रन्दयतम् वन्दयानि त्रन्दयाव ह्य. अत्रन्दयत् अत्रन्दयः चन्दयन्ते चन्दयेयाताम् चन्दयेरन् चन्दयेताम् चन्दयन्ताम् अचन्दयेताम् अचन्दयन्त अचचन्देताम् अचचन्दन्त चन्दयाञ्चक्राते चन्दयाञ्चक्रिरे चन्दयिषीयास्ताम् चन्दयिषीरन् चन्दयितारौ चन्दयितारः चन्दयिष्येते चन्दयिष्यन्ते अचन्दयिष्येताम् अचन्दयिष्यन्त दु (न्द्) चेष्टायाम्। परस्मैपद त्रन्दयतः त्रन्दयथ: त्रन्दयावः त्रन्दयेताम् त्रन्दतम् त्रन्दयेव 139 अत्रन्दयताम् अत्रन्दयतम् अत्रन्दयाव त्रन्दयन्ति त्रन्दयथ त्रन्दयामः त्रन्दयेयुः त्रन्दयेत दम त्रन्दयन्तु त्रन्दयत त्रन्दयाम अत्रन्दयन् अत्रन्दयत अत्रन्दयाम अतत्रन्दताम् अतत्रन्दन् अतत्रन्दतम् अतत्रन्दत अतत्रन्दाव अतत्रन्दाम त्रन्दयाञ्चक्रतुः त्रन्दयाञ्चक्रुः त्रन्दयाञ्चक्रथुः त्रन्दयाञ्चक्र www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy