SearchBrowseAboutContactDonate
Page Preview
Page 151
Loading...
Download File
Download File
Page Text
________________ 138 अ. ऐन्दिदत् प. इन्दयाञ्चकार आ. इन्दयात् व इन्दयिता भ. इन्दयिष्यति क्रि. ऐन्दियिष्यत् व. इन्दयते स. इन्दयेत प. इन्दयताम् ह्य ऐन्दियत अ. ऐन्दिदत प. इन्दयाञ्चक्रे आ. इन्दयिषीष्ट श्व इन्दयिता भ. इन्दयिष्यते क्रि. ऐन्दियिष्यत भ. विन्दयिष्यति क्रि. अविन्दयिष्यत् ऐन्दिदताम् इन्दयाञ्चक्रतुः इन्दयास्ताम् इन्दयितारौ इन्दयिष्यतः ऐन्दियिष्यताम् आत्मनेपद इन्दयेते इन्दयन्ते इन्दयेयाताम् इन्दयेरन् इन्दयेताम् ऐन्दियेताम् ऐन्दिदेताम् इन्दयाञ्चक्राते व. विन्दयते स. विन्दयेत प. विन्दयताम् इन्दयिता इन्दयिष्येते ऐन्दियिष्येताम् ३१० विदु (विन्द्) अवयवे । व. विन्दयति विन्दयतः स. विन्दयेत् विन्दयेताम् प. विन्दयतु / विन्दयतात् विन्दयताम् Jain Education International इन्दयाञ्चक्रिरे इन्दयिषीयास्ताम् इन्दयिषीरन् इन्दयितार: इन्दयिष्यन्ते ऐन्दियिष्यन्त ऐन्दिदन् इन्दयाञ्चक्रुः इन्दयासुः इन्दयितारः इन्दयिष्यन्ति ऐन्दियिष्यन् परस्मैपद ह्य. अविन्दयत् अविन्दयताम् अ. अविविन्दत् अविविन्दताम् प. विन्दयाञ्चकार आ. विन्दयात् श्व विन्दयिता इन्दयन्ताम् ऐन्दियन्त ऐन्दिदन्त ह्य. अविन्दयत अ. अविविन्दत प. विन्दयाञ्चक्रे आ. विन्दयिषीष्ट श्व विन्दयिता भ. विन्दयिष्यते क्रि. अविन्दयिष्यत विन्दयन्ते विन्दयेयाताम् विन्दयेरन् विन्दताम् विन्दयन्ताम् विन्दयन्ति विन्दयेयुः व. निन्दयते विन्दयन्तु स. निन्दयेत अविन्दन् प. निन्दयताम् अविविन्दन् ह्य. अनिन्दयत विन्दयाञ्चक्रतुः विन्दयाञ्चक्रुः अ. अनिनिन्दत विन्दयास्ताम् विन्दयासुः प. निन्दयाञ्चक्रे विन्दयितारौ विन्दयितार: आ. निन्दयिषीष्ट श्व. निन्दयिता विन्दयिष्यतः विन्दयिष्यन्ति अविन्दयिष्यताम् अविन्दयिष्यन् भ. निन्दयिष्यते आत्मनेपद क्रि. अनिन्दयिष्यत विन्दयेते आ. निन्दयात् श्व निन्दयिता भ. निन्दयिष्यति क्रि. अनिन्दयिष्यत् धातुरत्नाकर द्वितीय भाग अविन्दयेताम् अविन्दयन्त अविविन्देताम् अविविन्दन्त विन्दयाञ्चक्राते विन्दयाञ्चक्रिरे ३११ णिदु (निन्द्) कुत्सायाम् । विन्दयिषीयास्ताम् विन्दयिषीरन् विन्दयितार: विन्दयिष्यन्ते अविन्दयिष्येताम् अविन्दयिष्यन्त For Private & Personal Use Only विन्दयितारौ विन्दयिष्येते व. निन्दयति निन्दयतः निन्दयन्ति स. निन्दयेत् निन्दयेताम् निन्दयेयुः प. निन्दयतु / निन्दयतात् निन्दयताम् निन्दयन्तु ह्य. अनिन्दत् अनिन्दयताम् अनिन्दयन् अ. अनिनिन्दत् अनिनिन्दताम् अनिनिन्दन् प. निन्दयाञ्चकार निन्दयाञ्चक्रतुः निन्दयाञ्चक्रुः निन्दयास्ताम् निन्दयासुः निन्दयितारौ निन्दयितार: निन्दयिष्यतः निन्दयिष्यन्ति अनिन्दयिष्यताम् अनिन्दयिष्यन् आत्मनेपद निन्दयेते परस्मैपद निन्दयन्ते निन्दयेयाताम् निन्दयेरन् निन्दताम् निन्दयन्ताम् अनिन्दताम् अनिन्दयन्त अनिनिन्देताम् अनिनिन्दन्त निन्दयाञ्चक्राते निन्दयाञ्चक्रिरे निन्दयिषीयास्ताम् निन्दयिषीरन् निन्दयितारौ निन्दयितार: निन्दयिष्येते निन्दयिष्यन्ते अनिन्दयिष्येताम् अनिन्दयिष्यन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy