SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ 154 आ. जल्प्यात् जल्प्याः जल्प्यासम् श्व जल्पयिता जल्प्यास्म जल्पयितारः जल्पयितासि जल्पयितास्थः जल्पयितास्थ जल्पयितास्मि जल्पयितास्वः जल्पयितास्मः भ. जल्पयिष्यति जल्पयिष्यतः जल्पयिष्यन्ति जल्पयिष्यसि जल्पयिष्यथः जल्पयिष्यथ जल्पयिष्यामि जल्पयिष्यावः जल्पयिष्यामः क्रि. अजल्पयिष्यत् अजल्पयिष्यताम् अजल्पयिष्यन् अजल्पयिष्यः अजल्पयिष्यतम् अजल्पयिष्यत अजल्पयिष्यम् अजल्पयिष्याव अजल्पयिष्याम व. जल्पयते जल्पयसे जल्पये स. जल्पयेत जल्पयेथाः जल्पयेय प. जल्पयताम् जल्पयस्व जल्पयै ह्य. अजल्पयत जल्प्यास्ताम् जल्प्यास्तम् जल्प्यास्व जल्पयिता आ. जल्पयिषीष्ट आत्मनेपद जल्पयेते जल्पयेथे जल्पयावहे Jain Education International जल्पयेयाताम् जल्पयेयाथाम् जल्पयेवहि जल्पयेताम् जल्पयेथाम् जल्पयावहै जल्प्यासुः जल्प्यास्त जल्पयाम्बभूव/जल्पयामास जल्पयन्ते जल्पयध्वे जल्पयामहे जल्पयेरन् जल्पयेध्वम् जल्पये महि जल्पयन्ताम् जल्पयध्वम् जल्पयामहै अजल्पयथाः अल्पये अ. अजजल्पत अजजल्पथाः अजजल्पे प. जल्पयाञ्चक्रे जल्पयाञ्चकृषे जल्पयाञ्चक्रे जल्पयाञ्चकृवहे जल्पयाञ्चकृमहे अजल्पयध्वम् अजल्पयामहि जल्पयिषीष्ठाः जल्पयिषीयास्ताम् जल्पयिषीरन् जल्पयिषीय श्व. जल्पयिता जल्पयितासे जल्पयिताहे भ. जल्पयिष्यते जल्पयिष्यसे जल्पयिष्ये क्रि. अजल्पयिष्यत अजल्पयिष्यथाः अजल्पयिष्ये अजल्पयेताम् अजल्पयन्त अजल्पयेथाम् अजल्पयावहि अजजल्पेताम् अजजल्पन्त व. जापयते अजजल्पेथाम् अजजल्पध्वम् स. जापयेत अजजल्पावहि अजजल्पामहि प. जापयताम् जल्पयाञ्चक्राते जल्पयाञ्चक्रिरे ह्य. अजापयत जल्पयाञ्चक्राथे जल्पयाञ्चकृदवे अ. अजीजपत प. जापयाञ्चक्रे आ. जापयिषीष्ट ३३८ जप (जप्) मानसे च । परस्मैपद व. जापयति स. जापयेत् प. जापयतु/जापयतात् जापयताम् ह्य. अजापयत् अ. अजीजपत् प. जापयाञ्चकार आ. जाप्यात् श्व. जापयिता धातुरत्नाकर द्वितीय भाग जल्पयिषीयास्थाम् जल्पयिषीढ्वम् जल्पयिषीध्वम् जल्पयिषीवहि जल्पयिषीमहि जल्पयितारौ जल्पयितार: जल्पयितासाथे जल्पयिताध्वे जल्पयितास्वहे जल्पयितास्महे जल्पयिष्येते जल्पयिष्यन्ते जल्पयिष्येथे जल्पयिष्यध्वे जल्पयिष्यावहे जल्पयिष्यामहे अजल्पयिष्येताम् अजल्पयिष्यन्त अजल्पयिष्येथाम् अजल्पयिष्यध्वम् अजल्पयिष्यावहि अजल्पयिष्यामहि भ. जापयिष्यति क्रि. अजापयिष्यत् For Private & Personal Use Only जापयतः जायेताम् अजापयताम् अजीजपताम् जापयाञ्चक्रतुः जाप्यास्ताम् जापयितारौ जापयिष्यतः जापयन्ति जापयेयुः जापयन्तु अजापयन् अजीजपन् जापयाञ्चक्रुः जाप्यासुः जापयितार: जापयिष्यन्ति अजापयिष्यताम् अजापयिष्यन् आत्मनेपद जापयेते जायन्ते जापयेयाताम् जापयेरन् म् जापयन्ताम् अजापा अजापयन्त अजीजपन्त अजीजपेताम् जापयाञ्चक्राते जापयाञ्चक्रिरे जापयिषीयास्ताम् जापयिषीरन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy