SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) श्व जापयिता भ. जापयिष्यते क्रि. अजापयिष्यत व. चापयति चापयसि चापयानि ह्य. अचापयत् अचापयः चापयामि स. चापयेत् चापयेः चापयेयम् प. चापयतु / चापयतात् चापयताम् चापय/चापयतात् चापयतम् चापयाव अचापयम् अ. अचीचपत् अचीचपः अचीचपम् प. चापयाञ्चकार चापयाञ्चकर्थ आ. चाप्यात् चाप्याः ३३९ चप (चप्) सान्त्वने । परस्मैपद चापयतः चापयथः चाप्यासम् जापयितारौ जापयिष्येते जापयितार: जापयिष्यन्ते अजापयिष्येताम् अजापयिष्यन्त श्व. चापयिता चापयाञ्चकार/चकर चापयाञ्चकृव चापयाम्बभूव/चापयामास Jain Education International चापयातः चापयेताम् चापयेतम् चापयेव चापयन्ति चापयथ चापयामः चापयेयुः चापयेत चापयेम चापयन्तु चापयत चापयाम अचापयन् अचापयत अचापयताम् अचापयतम् अचापयाव अचापयाम अचीचपताम् अचीचपन् अचीचपतम् अचीचपत अचीचपाव अचीचपाम चापयाञ्चक्रतुः चापयाञ्चक्रुः चापयाञ्चक्रथुः चापयाञ्चक्र चापयाञ्चकृम चाप्यास्म चापयितार: चापयितास चापयितास्थः चापयितास्थ चापयितास्मि चापयितास्वः चापयितास्मः भ. चापयिष्यति चापयिष्यतः चापयिष्यन्ति चापयिष्यसि चापयिष्यथः चापयिष्यथ चापयिष्यामि चापयिष्यावः चापयिष्यामः चाप्यास्ताम् चाप्यासुः चाप्यास्तम् चाप्यास्त चाप्यास्व चापयितारौ क्रि. अचापयिष्यत् अचापयिष्यः अचापयिष्यम् व. चापयते चापयसे चापये स. चापयेत प. चापयेथाः चापयेय चापयताम् चापयस्व चापयै ह्य. अचापयत अचापयथाः अचापये अ. अचीचपत अचीचपथाः अचीचपे प. चापयाञ्चक्रे अचापयेताम् अचापयेथाम् अचापयावहि अचीचपेताम् अचीचपेथाम् अचीचपध्वम् अचीचपावहि अचीचपामहि चापयाञ्चक्राते चापयाञ्चक्रिरे चापाच चापयाञ्चक्राथे चापयाञ्चकृदवे चापयाञ्चक्रे चापयाञ्चकृवहे चापयाञ्चकृमहे चापयिषीय चापयाम्बभूव/चापयामास श्व. चापयिता अचापयिष्यताम् अचापयिष्यन् अचापयिष्यतम् अचापयिष्यत अचापयिष्याव अचापयिष्याम परस्मैपद चापयेते चापयेथे चापयावहे चापयितासे चापयिताहे भ. चापयिष्यते चापयिष्यसे चापयिष्ये क्रि. अचापयिष्यत For Private & Personal Use Only चापयन्ते चापयध्वे चापयामहे चापयेयाताम् चापयेन् चापयेयाथाम् चापयेध्वम् चापयेवहि चापयेमहि चापयेताम् चापयेथाम् चापयावहै 155 आ. चापयिषीष्ट चापयिषीयास्ताम् चापयिषीरन् चापयिषीष्ठाः चापयिषीयास्थाम् चापयिषीद्वम् चापयिषीध्वम् चापयिषीवहि चापयिषीमहि चापयितारौ चापयितारः चापयितासाथे चापयिताध्वे चापयितास्वहे चापयितास्महे चापयिष्येते चापयिष्यन्ते चापयिष्येथे चापयिष्यध्वे चापयिष्यावहे चापयिष्यामहे अचापयिष्येताम् अचापयिष्यन्त चापयन्ताम् चापयध्वम् चापयाम है अचापयन्त अचापयध्वम् अचापयामहि अचीचपन्त www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy