SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ 156 धातुरलाकर द्वितीय भाग सापयेयुः अचापयिष्यथाः अचापयिष्येथाम् अचापयिष्यध्वम् अचापयिष्ये अचापयिष्यावहि अचापयिष्यामहि ३४० षप (सप्) समवाये। परस्मैपद व. सापयति सापयतः सापयन्ति स. सापयेत् सापयेताम प. सापयतु/सापयतात् सापयताम् सापयन्तु ह्य. असापयत् असापयताम् असापयन् अ. असीषपत् असीषपताम् असीषपन् प. सापयाञ्चकार सापयाञ्चक्रतुः सापयाञ्चक्रुः आ. साप्यात् साप्यास्ताम् साप्यासुः श्व. सापयिता सापयितारौ सापयितारः भ. सापयिष्यति सापयिष्यतः सापयिष्यन्ति क्रि. असापयिष्यत् असापयिष्यताम् असापयिष्यन् आत्मनेपद व. सापयते सापयेते सापयन्ते स. सापयेत सापयेयाताम् सापयेरन् प. सापयताम् सापयेताम् सापयन्ताम् ह्य. असापयत असापयेताम् असापयन्त अ. असीषपत असीषपेताम् । असीषपन्त प. सापयाञ्चक्रे सापयाञ्चक्राते सापयाञ्चक्रिरे आ. सापयिषीष्ट सापयिषीयास्ताम् सापयिषीरन् श्व. सापयिता सापयितारौ सापयितारः भ. सापयिष्यते सापयिष्येते सापयिष्यन्ते क्रि. असापयिष्यत असापयिष्येताम् असापयिष्यन्त ३४१ सप्लं (सृप) गतौ। प, सर्पयाञ्चकार सर्पयाञ्चक्रतुः सर्पयाञ्चक्रुः आ. सात् सास्ताम् सासुः श्व. सर्पयिता सर्पयितारौ सर्पयितार: भ. सर्पयिष्यति सर्पयिष्यतः सर्पयिष्यन्ति क्रि. असर्पयिष्यत् असर्पयिष्यताम् असर्पयिष्यन् आत्मनेपद व. सर्पयते सर्पयेते सर्पयन्ते स. सर्पयेत सर्पयेयाताम् सर्पयेरन् प. सर्पयताम् सर्पयेताम् सर्पयन्ताम् ह्य. असर्पयत असर्पयेताम् असर्पयन्त अ. अससर्पत अससप्ताम् अससर्पन्त प. सर्पयाञ्चके सर्पयाञ्चक्राते सर्पयाञ्चक्रिरे आ. सर्पयिषीष्ट सर्पयिषीयास्ताम् सर्पयिषीरन् श्व. सर्पयिता सर्पयितारौ सर्पयितार: भ. सर्पयिष्यते सर्पयिष्येते सर्पयिष्यन्ते क्रि. असर्पयिष्यत असर्पयिष्येताम् असर्पयिष्यन्त ३४२ चुप (चुए) मन्दायां गतौ। सात परस्मैपद व. चोपयति चोपयतः स. चोपयेत् चोपयेताम् प. चोपयतु/चोपयतात् चोपयताम् ह्य. अचोपयत् अचोपयताम् अ. अचूचुपत् अचूचुपताम् प. चोपयाञ्चकार चोपयाञ्चक्रतुः आ. चोप्यात् चोप्यास्ताम् श्व. चोपयिता चोपयितारौ भ. चोपयिष्यति चोपयिष्यतः क्रि. अचोपयिष्यत् अचोपयिष्यताम् आत्मनेपद व. चोपयते चोपयेते स. चोपयेत चोपयेयाताम् प. चोपयताम् चोपयेताम् ह्य. अचोपयत अचोपयेताम् चोपयन्ति चोपयेयुः चोपयन्तु अचोपयन् अचूचुपन् चोपयाञ्चक्रुः चोप्यासुः चोपयितारः चोपयिष्यन्ति अचोपयिष्यन् परस्मैपद व. सर्पयति सर्पयतः स. सर्पयेत् सर्पयेताम् प. सर्पयतु/सर्पयतात् सर्पयताम् ह्य. असर्पयत् असर्पयताम् अ. अससर्पत् अससर्पताम् सर्पयन्ति सर्पयेयुः सर्पयन्तु असर्पयन् अससर्पन् चोपयन्ते चोपयेरन् चोपयन्ताम् अचोपयन्त Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy