SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 157 अ. अचूचुपत अचूचुपेताम् अचूचुपन्त प. चोपयाञ्चके चोपयाञ्चक्राते चोपयाञ्चक्रिरे आ. चोपयिषीष्ट चोपयिषीयास्ताम् चोपयिषीरन् श्व. चोपयिता चोपयितारौ चोपयितारः भ. चोपयिष्यते चोपयिष्येते चोपयिष्यन्ते क्रि. अचोपयिष्यत अचोपयिष्येताम् अचोपयिष्यन्त ३४३ तुप (तुप्) हिंसायाम्। परस्मैपद व. तोपयति तोपयतः तोपयन्ति स. तोपयेत् तोपयेताम् तोपयेयुः प. तोपयतु/तोपयतात् तोपयताम् ह्य. अतोपयत् अतोपयताम् अतोपयन् अ. अतूतुपत् अतूतुपताम् अतूतुपन् प. तोपयाञ्चकार तोपयाञ्चक्रतुः तोपयाञ्चक्रुः आ. तोप्यात् तोप्यास्ताम् तोप्यासुः श्व. तोपयिता तोपयितारौ तोपयितारः भ, तोपयिष्यति तोपयिष्यत: तोपयिष्यन्ति क्रि. अतोपयिष्यत् अतोपयिष्यताम् अतोपयिष्यन् आत्मनेपद व. तोपयते तोपयेते तोपयन्ते स. तोपयेत तोपयेयाताम् प. तोपयताम् तोपयेताम् तोपयन्ताम् ह्य. अतोपयत अतोपयेताम् अतोपयन्त अ. अतूतुपत अतूतुपेताम् अतूतुपन्त प. तोपयाञ्चक्रे तोपयाञ्चक्राते तोपयाञ्चक्रिरे आ. तोपयिषीष्ट तोपयिषीयास्ताम् तोपयिषीरन् श्व. तोपयिता तोपयितारौ तोपयितारः भ. तोपयिष्यते तोपयिष्येते तोपयिष्यन्ते क्रि. अतोपयिष्यत अतोपयिष्येताम् अतोपयिष्यन्त ३४४ तुम्प (तुम्प) हिंसायाम्। परस्मैपद व. तुम्पयति तुम्पयतः तुम्पयन्ति स. तुम्पयेत् तुम्पयेताम् तुम्पयेयुः प. तुम्पयतु/तुम्पयतात् तुम्पयताम् तुम्पयन्तु ह्य. अतुम्पयत् अतुम्पयताम् अतुम्पयन् अ. अतुतुम्पत् अतुतुम्पताम् अतुतुम्पन् प. तुम्पयाञ्चकार तुम्पयाञ्चक्रतुः तुम्पयाञ्चक्रुः आ. तुम्प्यात् तुम्प्यास्ताम् तुम्प्यासुः श्व. तुम्पयिता तुम्पयितारौ तुम्पयितारः भ. तुम्पयिष्यति तुम्पयिष्यतः तुम्पयिष्यन्ति क्रि. अतुम्पयिष्यत् अतुम्पयिष्यताम् अतुम्पयिष्यन् आत्मनेपद व. तुम्पयते तुम्पयेते तुम्पयन्ते स. तुम्पयेत तुम्पयेयाताम् तुम्पयेरन् प. तुम्पयताम् तुम्पयेताम् तुम्पयन्ताम् ह्य. अतुम्पयत अतुम्पयेताम् अतुम्पयन्त अ. अतुतुम्पत अतुतुम्पेताम् अतुतुम्पन्त प. तुम्पयाञ्चक्रे तुम्पयाञ्चक्राते तुम्पयाञ्चक्रिरे आ. तुम्पयिषीष्ट तुम्पयिषीयास्ताम् तुम्पयिषीरन् श्व. तुम्पयिता तुम्पयितारौ तुम्पयितार: भ. तुम्पयिष्यते तुम्पयिष्येते तुम्पयिष्यन्ते क्रि. अतुम्पयिष्यत अतुम्पयिष्येताम् अतुम्पयिष्यन्त ३४५ त्रुप (त्रुप) हिंसायाम्। तोपयन्तु तोपयेरन् परस्मैपद व. त्रोपयति त्रोपयतः स. त्रोपयेत् त्रोपयेताम् प. त्रोपयतु/त्रोपयतात् त्रोपयताम् ह्य. अत्रोपयत् अनोपयताम् अ. अतुत्रुपत् अतुत्रुपताम् प. त्रोपयाञ्चकार त्रोपयाञ्चक्रतुः आ. त्रोप्यात् त्रोप्यास्ताम् श्व. त्रोपयिता त्रोपयितारौ भ. त्रोपयिष्यति त्रोपयिष्यतः क्रि. अत्रोपयिष्यत् अत्रोपयिष्यताम् आत्मनेपद व. त्रोपयते त्रोपयेते त्रोपयन्ति त्रोपयेयुः त्रोपयन्तु अत्रोपयन् अतुत्रुपयन् त्रोपयाञ्चक्रुः त्रोप्यासुः त्रोपयितारः त्रोपयिष्यन्ति अत्रोपयिष्यन् त्रोपयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy