SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) 469 अचिख्यपे अचिख्यपावहि अचिख्यपामहि प. ख्यापयाञ्चक्रे ख्यापयाञ्चक्राते ख्यापयाञ्चक्रिरे ख्यापयाञ्चकृषे ख्यापयाञ्चक्राथे ख्यापयाञ्चकृढ्वे ख्यापयाञ्चक्रे ख्यापयाञ्चकृवहे ख्यापयाञ्चकृमहे ख्यापयाम्बभूव/ख्यापयामास आ. ख्यापयिषीष्ट ख्यापयिषीयास्ताम् ख्यापयिषीरन् ख्यापयिषीष्ठाः ख्यापयिषीयास्थाम् ख्यापयिषीढ्वम् ख्यापयिषीध्वम् ख्यापयिषीय ख्यापयिषीवहि ख्यापयिषीमहि श्व. ख्यापयिता ख्यापयितारौ ख्यापयितार: ख्यापयितासे ख्यापयितासाथे ख्यापयिताध्वे ख्यापयिताहे ख्यापयितास्वहे ख्यापयितास्महे भ. ख्यापयिष्यते ख्यापयिष्येते ख्यापयिष्यन्ते ख्यापयिष्यसे ख्यापयिष्येथे ख्यापयिष्यध्वे ख्यापयिष्ये ख्यापयिष्यावहे ख्यापयिष्यामहे क्रि. अख्यापयिष्यत अख्यापयिष्येताम् अख्यापयिष्यन्त अख्यापयिष्यथाः अख्यापयिष्येथाम् अख्यापयिष्यध्वम् अख्यापयिष्ये अख्यापयिष्यावहि अख्यापयिष्यामहि १०७२ प्रांक (प्रा) पूरणे । परस्मैपद प. प्रापयाञ्चकार प्रापयाञ्चक्रतुः प्रापयाञ्चक्रुः प्रापयाञ्चकर्थ प्रापयाञ्चक्रथुः प्रापयाञ्चक्र प्रापयाञ्चकार-चकर प्रापयाञ्चकृव प्रापयाञ्चकम प्रापयाम्बभूव/प्रापयामास आ. प्राप्यात् प्राप्यास्ताम् प्राप्यासुः प्राप्याः प्राप्यास्तम् प्राप्यास्त प्राप्यासम् प्राप्यास्व प्राप्यास्म श्व. प्रापयिता प्रापयितारौ प्रापयितार: प्रापयितासि प्रापयितास्थ: प्रापयितास्थ प्रापयितास्मि प्रापयितास्वः प्रापयितास्मः भ. प्रापयिष्यति प्रापयिष्यतः प्रापयिष्यन्ति प्रापयिष्यसि प्रापयिष्यथ: प्रापयिष्यथ प्रापयिष्यामि प्रापयिष्याव: प्रापयिष्यामः | क्रि. अप्रापयिष्यत् अप्रापयिष्यताम् अप्रापयिष्यन् अप्रापयिष्यः अप्रापयिष्यतम् अप्रापयिष्यत अप्रापयिष्यम् अप्रापयिष्याव अप्रापयिष्याम आत्मनेपद व. प्रापयते प्रापयेते प्रापयन्ते प्रापयेथे प्रापयध्वे प्रापये प्रापयावहे प्रापयामहे स. प्रापयेत प्रापयेयाताम् प्रापयेरन् प्रापयेथाः प्रापयेयाथाम् प्रापयेध्वम् प्रापयेय प्रापयेवहि प्रापयेमहि प. प्रापयताम् प्रापयेताम् प्रापयन्ताम् प्रापयस्व प्रापयेथाम् प्रापयध्वम् प्रापयावहै प्रापयामहै ह्य. अप्रापयत अप्रापयेताम् अप्रापयन्त अप्रापयथाः अप्रापयेथाम् अप्रापयध्वम् अप्रापये अप्रापयावहि अप्रापयामहि अ. अपिप्रपत अपिप्रपेताम अपिप्रपन्त अपिप्रपथाः अपिप्रपेथाम् अपिप्रपध्वम् अपिप्रपे अपिप्रपावहि अपिप्रपामहि प. प्रापयाञ्चके प्रापयाञ्चक्राते प्रापयाञ्चक्रिरे प्रापयाञ्चकृषे प्रापयाञ्चकाथे प्रापयाञ्चकृढ्वे प्रापयसे प्रापयन्ति प्रापयथ व. प्रापयति प्रापयत: प्रापयसि प्रापयथ: प्रापयामि प्रापयाव: स. प्रापयेत् प्रापयेताम् प्रापये: प्रापयेतम् प्रापयेयम् प्रापयेव प. प्रापयतु/प्रापयतात् प्रापयताम् प्रापय प्रापयतात् प्रापयतम् प्रापयाणि प्रापयाव प्रापयै प्रापयामः प्रापयेयुः प्रापयेत प्रापयेम प्रापयन्तु प्रापयत प्रापयाम अप्रापयन् अप्रापयत अप्रापयाम अपिप्रपन् अपिप्रपत अपिप्रपाम ह्य. अप्रापयत् अप्रापय: अप्रापयताम् अप्रापयतम् अप्रापयाव अपिप्रपताम् अपिप्रपतम् अपिप्रपाव अ. अप्रापयम् अपिप्रपत् अपिप्रपः अपिप्रपम् आ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy