SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ 470 धातुरलाकर द्वितीय भाग प्रापयाञ्चक्रे प्रापयाञ्चकृवहे प्रापयाञ्चकृमहे प्रापयाम्बभूव/प्रापयामास आ. प्रापयिषीष्ट प्रापयिषीयास्ताम् प्रापयिषीरन् प्रापयिषीष्ठाः प्रापयिषीयास्थाम् प्रापयिषीढ्वम् प्रापयिषीध्वम् प्रापयिषीय प्रापयिषीवहि प्रापयिषीमहि श्व. प्रापयिता प्रापयितारौ प्रापयितारः प्रापयितासे प्रापयितासाथे प्रापयिताध्वे प्रापयिताहे प्रापयितास्वहे प्रापयितास्महे भ. प्रापयिष्यते प्रापयिष्येते प्रापयिष्यन्ते प्रापयिष्यसे प्रापयिष्येथे प्रापयिष्यध्वे प्रापयिष्ये प्रापयिष्यावहे प्रापयिष्यामहे क्रि. अप्रापयिष्यत अप्रापयिष्येताम् अप्रापयिष्यन्त अप्रापयिष्यथाः अप्रापयिष्येथाम् अप्रापयिष्यध्वम् अप्रापयिष्ये अप्रापयिष्यावहि अप्रापयिष्यामहि १०७३ मांक (मा) माने। ६०३ मेङ् वद्रूपाणि ।। १०७४ इंक (इ) स्मरणे।। १०७५ इंण्क् (इ) गतौ। अनयोरज्ञाने ३९६ गम्लं वद्रूपाणि। ज्ञाने तु।। इंवद्रूपाणि।। अथेदन्तः॥ १०७६ वींक (वी) प्रजनकान्त्यसनखादने च। प्रजने आत्ले ४७ ओवैवदूपाणि। अन्यत्र ७९१ वयिवद्रूपाणि । ॥ अथोदन्ता दश ॥ १०७७ मुक् (यु) अभिगमने । परस्मैपद व. द्यावयति द्यावयतः द्यावयन्ति द्यावयसि द्यावयथः द्यावयथ द्यावयामि द्यावयावः द्यावयामः स. द्यावयेत् द्यावयेताम् द्यावयेयुः द्यावये: द्यावयेतम् द्यावयेत द्यावयेयम् . द्यावयेव द्यावयेम प. द्यावयतु/द्यावयतात्द्यावयताम् द्यावयन्तु द्यावय द्यावयतात् द्यावयतम् द्यावयत द्यावयानि द्यावयाव द्यावयाम ह्य. अद्यावयत् अद्यावयताम् अद्यावयन् अद्यावयः अद्यावयतम् अद्यावयत अद्यावयम् अद्यावयाव अद्यावयाम | अ. अदुद्यवत् अदुद्यवताम् अदुधवन् अदुद्यवः अदुद्यवतम् अदुद्यवत अदुद्यवम् अदुद्यवाव अदुधवाम प. द्यावयाञ्चकार द्यावयाञ्चक्रतुः द्यावयाञ्चक्रुः द्यावयाञ्चकर्थ द्यावयाञ्चक्रथुः द्यावयाञ्चक्र द्यावयाञ्चकार-चकर द्यावयाचकृव द्यावयाञ्चकम द्यावयाम्बभूव/द्यावयामास आ. द्याव्यात् द्याव्यास्ताम् द्याव्यासुः द्याव्याः द्याव्यास्तम् द्याव्यास्त द्याव्यासम् द्याव्यास्व द्याव्यास्म श्व, द्यावयिता द्यावयितारौ द्यावयितार: द्यावयितासि द्यावयितास्थः द्यावयितास्थ द्यावयितास्मि द्यावयितास्वः द्यावयितास्मः भ. द्यावयिष्यति द्यावयिष्यतः द्यावयिष्यन्ति द्यावयिष्यसि द्यावयिष्यथः द्यावयिष्यथ द्यावयिष्यामि द्यावयिष्याव: द्यावयिष्यामः | क्रि. अद्यावयिष्यत् अद्यावयिष्यताम् अद्यावयिष्यन् अद्यावयिष्यः अद्यावयिष्यतम् अद्यावयिष्यत अद्यावयिष्यम् अद्यावयिष्याव अद्यावयिष्याम आत्मनेपद व. द्यावयते द्यावयेते द्यावयन्ते द्यावयसे द्यावयेथे द्यावयध्वे द्यावये द्यावयावहे द्यावयामहे स. द्यावयेत द्यावयेयाताम् द्यावयेरन् द्यावयेथाः द्यावयेयाथाम् द्यावयेध्वम् द्यावयेय द्यावयेवहि द्यावयेमहि प. द्यावयताम् द्यावयेताम् द्यावयन्ताम् द्यावयस्व द्यावयेथाम द्यावयध्वम् द्यावयै द्यावयावहै द्यावयामहै ह्य. अद्यावयत अद्यावयेताम् अद्यावयन्त अद्यावयथाः अद्यावयेथाम् अद्यावयध्वम् अद्यावये अद्यावयावहि अद्यावयामहि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy