SearchBrowseAboutContactDonate
Page Preview
Page 484
Loading...
Download File
Download File
Page Text
________________ 171 णिगन्तप्रक्रिया (अदादिगण) अ. अदुद्यवत अदुद्यवेताम अदुद्यवन्त अदुद्यवथाः अदुधवेथाम् अदुद्यवध्वम् अदुधवे अदुधवावहि अदुधवामहि प. द्यावयाञ्चके द्यावयाञ्चक्राते द्यावयाञ्चक्रिरे द्यावयाञ्चकृष द्यावयाञ्चक्राथे द्यावयाञ्चकृट्वे द्यावयाञ्चक्रे द्यावयाञ्चकृवहे द्यावयाञ्चकृमहे द्यावयाम्बभूव/द्यादयामास आ. द्यावयिषीष्ट __ द्यावयिषीयास्ताम् द्यावयिषीरन् द्यावयिषीष्ठाः द्यावयिषीयास्थाम् द्यावयिषीढ्वम् द्यावयिषीध्वम् द्यावयिषीय द्यावयिषीवहि द्यावयिषीमहि श्व. द्यावयिता द्यावयितारौ द्यावयितारः द्यावयितासे द्यावयितासाथे द्यावयिताध्वे द्यावयिताहे द्यावयितास्वहे द्यावयितास्महे भ. द्यावयिष्यते द्यावयिष्येते द्यावयिष्यन्ते द्यावयिष्यसे द्यावयिष्येथे द्यावयिष्यध्वे द्यावयिष्ये द्यावयिष्यावहे द्यावयिष्यामहे क्रि. अद्यावयिष्यत अद्यावयिष्येताम अद्यावयिष्यन्त अद्यावयिष्यथाः अद्यावयिष्येथाम् अद्यावयिष्यध्वम् अद्यावयिष्ये अद्यावयिष्यावहि अद्यावयिष्यामहि १०७८ पुंक् (सु) प्रसवैययोः । परस्मैपद आत्मनेपद व. सावयते सावयेते सावयन्ते स. सावयेत सावयेयाताम् सावयेरन् प. सावयताम् सावयेताम् सावयन्ताम् ह्य. असावयत असावयेताम् असावयन्त अ. असूषवत असूषवेताम असूषवन्त प. सावयाञ्चके सावयाञ्चक्राते सावयाञ्चक्रिरे आ. सावयिषीष्ट सावयिषीयास्ताम् सावयिषीरन् श्र. सावयिता सावयितारौ भ. सावयिष्यते सावयिष्येते सावयिष्यन्ते | क्रि. असावयिष्यत असावयिष्येताम् असावयिष्यन्त १०७९ तुंक् (तु) वृत्तिहिंसापूरणेषु । परस्मैपद व. तावयति तावयत:- तावयन्ति स. तावयेत् तावयेताम् तावयेयुः प. तावयतु/तावयतात् तावयताम् तावयन्तु ह्य. अतावयत् अतावयताम् अतावयन् अ. अतूतवत् अतूतवताम् अतूतवन् प. तावयाञ्चकार तावयाञ्चक्रतुः तावयाञ्चक्रुः आ. ताव्यात् ताव्यास्ताम् ताव्यासुः श्व. तावयिता तावयितारौ तावयितार: भ. तावयिष्यति तावयिष्यतः तावयिष्यन्ति क्रि. अतावयिष्यत् अतावयिष्यताम् अतावयिष्यन् आत्मनेपद व. तावयते तावयेते तावयन्ते स. तावयेत तावयेयाताम् तावयेरन् प. तावयताम् तावयेताम् तावयन्ताम् ह्य. अतावयत अतावयेताम् अतावयन्त अ. अतूतवत अतूतवेताम अतूतवन्त प. तावयाञ्चक्रे तावयाञ्चक्राते तावयाञ्चक्रिरे आ. तावयिषीष्ट तावयिषीयास्ताम् तावयिषीरन् श्व. तावयिता तावयितारौ तावयितारः भ. तावयिष्यते तावयिष्यते तावयिष्यन्ते क्रि. अतावयिष्यत अतावयिष्येताम अतावयिष्यन्त व. सावयति सावयतः सावयन्ति स. सावयेत् सावयेताम् सावयेयुः प. सावयतु/सावयतात्सावयताम् सावयन्तु ह्य. असावयत् असावयताम् असावयन् अ. असूषवत् असूषवताम् असूषवन् प. सावयाञ्चकार सावयाञ्चक्रतुः सावयाञ्चक्रुः आ. साव्यात् साव्यास्ताम् साव्यासुः श्व. सावयिता सावयितारौ सावयितार: भ. सावयिष्यति सावयिष्यतः सावयिष्यन्ति क्रि. असावयिष्यत् असावयिष्यताम् असावयिष्यन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy