SearchBrowseAboutContactDonate
Page Preview
Page 481
Loading...
Download File
Download File
Page Text
________________ 468 धातुरत्नाकर द्वितीय भाग भ. यापयिष्यति यापयिष्यतः यापयिष्यन्ति अख्यापयः अख्यापयतम् अख्यापयत क्रि. अयापयिष्यत् अयापयिष्यताम् अयापयिष्यन् अख्यापयम् अख्यापयाव अख्यापयाम आत्मनेपद अ. अचिख्यपत् अचिख्यपताम् अचिख्यपन् व. यापयते यापयेते यापयन्ते अचिख्यपः अचिख्यपतम् अचिख्यपत स. यापयेत यापयेयाताम् यापयेरन् अचिख्यपम् अचिख्यपाव अचिख्यपाम प. यापयताम् यापयेताम् यापयन्ताम् प. ख्यापयाञ्चकार ख्यापयाञ्चक्रतुः ख्यापयाञ्चक्रुः ह्य. अयापयत अयापयेताम् अयापयन्त ख्यापयाञ्चकर्थ ख्यापयाञ्चक्रथुः ख्यापयाञ्चक्र अ. अयीयपत अयीयपेताम अयीयपन्त ख्यापयाञ्चकार-चकर ख्यापयाञ्चकृव ख्यापयाञ्चकृम प. यापयाञ्चक्रे यापयाञ्चक्राते यापयाञ्चक्रिरे ख्यापयाम्बभूव/ख्यापयामास आ. यापयिषीष्ट यापयिषीयास्ताम् यापयिषीरन् आ. ख्याप्यात् ख्याप्यास्ताम् ख्याप्यासुः श्व. यापयिता यापयितारौ ख्याप्यास्तम् यापयितार: ख्याप्या: ख्याप्यास्त भ. यापयिष्यते यापयिष्येते यापयिष्यन्ते ख्याप्यासम् ख्याप्यास्व ख्याप्यास्म क्रि. अयापयिष्यत अयापयिष्येताम् अयापयिष्यन्त श्व. ख्यापयिता ख्यापयितार: ख्यापयितारौ १०६३ वांक् (वा) गतिगन्धनयोः। विधूनने १३६ ख्यापयितासि ख्यापयितास्थः ख्यापयितास्थ वजवदूपाणि विधूननादन्यत्र ४७ ओवैवद्रूपाणि ।। ख्यापयितास्मि ख्यापयितास्वः ख्यापयितास्मः १०६४ ष्णांक (स्ना) शौचे । ४८ ष्णवद्रूपाणि । भ. ख्यापयिष्यति ख्यापयिष्यतः ख्यापयिष्यन्ति १०६५ श्रांक् (श्रा) पाके । ४६ 8वद्रूपाणि । ख्यापयिष्यसि ख्यापयिष्यथ: ख्यापयिष्यथ १०६६ द्रांक (द्रा) कुत्सितगतौ । ३४ वदूपाणि । ख्यापयिष्यामि ख्यापयिष्याव: ख्यापयिष्यामः १०६७ पांक् (पा) रक्षणे । ९८२ पलवद्रूपाणि । | क्रि. अख्यापयिष्यत् अख्यापयिष्यताम् अख्यापयिष्यन् १०६८ लांक् (ला) आदाने । लपक्षे २५४ लड (लल्) अख्यापयिष्यः अख्यापयिष्यतम् अख्यापयिष्यत वदूपाणि। तदभावे ३३६ लपवदूपाणि । अद्यवन्यां अख्यापयिष्यम् अख्यापयिष्याव अख्यापयिष्याम अलीलपदित्यादीन्येव नतु अललापदित्यादीनि ।१०६९ रांक् आत्मनेपद (रा) दाने। ३३५ रपवद्रूपाणि । व. ख्यापयते ख्यापयेते ख्यापयन्ते १०७० दांवक् (दा) लवने । ७ दाम् वद्रपाणि । ख्यापयसे ख्यापयेथे ख्यापयध्वे १०७१ ख्यांक् (ख्या) प्रथने । ख्यापये ख्यापयावहे ख्यापयामहे परस्मैपद ख्यापयेत ख्यापयेयाताम् ख्यापयेरन् व. ख्यापयति ख्यापयत: ख्यापयन्ति ख्यापयेथाः ख्यापयेयाथाम् ख्यापयेध्वम् ख्यापयसि ख्यापयथ: ख्यापयथ ख्यापयेय ख्यापयेवहि ख्यापयेमहि ख्यापयामि ख्यापयाव: ख्यापयामः ख्यापयताम् ख्यापयेताम् । ख्यापयन्ताम् स. ख्यापयेत् ख्यापयेताम् ख्यापयेयुः ख्यापयस्व ख्यापयेथाम् ख्यापयध्वम् ख्यापये: ख्यापयेतम् ख्यापयेत ख्यापयै ख्यापयावहै ख्यापयामहै ख्यापयेयम् ख्यापयेव ख्यापयेम ह्य. अख्यापयत अख्यापयेताम् अख्यापयन्त प. ख्यापयतु/ख्यापयतात् ख्यापयताम् ख्यापयन्तु अख्यापयथाः अख्यापयेथाम् अख्यापयध्वम् ख्यापय ख्यापयतात् ख्यापयतम् ख्यापयत अख्यापये अख्याफ्यावहि अख्यापयामहि ख्यापयानि ख्यापयाव अ. अचिख्यपत अचिख्यपेताम अचिख्यपन्त ख्यापयाम ह्य. अख्यापयत् अख्यापयताम् अचिख्यपथाः अचिख्यपेथाम् अचिख्यपध्वम् अख्यापयन् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy