________________
भापयेयुः
णिगन्तप्रक्रिया (अदादिगण) आत्मनेपद
१०६१ भांक् (भा) दीप्तौ। व. प्सापयते प्सापयेते प्सापयन्ते
परस्मैपद प्सापयसे प्सापयेथे प्सापयध्वे
व. भापयति भापयतः भापयन्ति प्सापये प्सापयावहे प्सापयामहे
स. भापयेत् भापयेताम् स. प्सापयेत प्सापयेयाताम् प्सापयेरन्
प. भापयतु/भापयतात् भापयताम् भापयन्तु प्सापयेथाः प्सापयेयाथाम् प्सापयेध्वम्
ह्य. अभापयत् अभापयताम् अभापयन् प्सापयेय प्सापयेवहि प्सापयेमहि
अ. अबीभपत् अबीभपताम् अबीभपन् प्सापयताम् प्सापयेताम्
प्सापयन्ताम्
प. भापयाञ्चकार भापयाञ्चक्रतुः भापयाञ्चक्रुः प्सापयस्व प्सापयेथाम् प्सापयध्वम्
आ. भाप्यात् भाप्यास्ताम् भाप्यासुः प्सापयै प्सापयावहै प्सापयामहै
श्व. भापयिता भापयितारौ भापयितारः ह्य, अप्सापयत अप्सापयेताम् अप्सापयन्त
भ. भापयिष्यति भापयिष्यतः भापयिष्यन्ति अप्सापयथाः अप्सापयेथाम् अप्सापयध्वम्
क्रि. अभापयिष्यत् अभापयिष्यताम् अभापयिष्यन अप्सापये अप्सापयावहि अप्सापयामहि
आत्मनेपद अ. अपिप्सपत अपिप्सपेताम अपिप्सपन्त
व. भापयते भापयेते भापयन्ते अपिप्सपथाः अपिप्सपेथाम् अपिप्सपध्वम्
स. भापयेत भापयेयाताम् भापयेरन् अपिप्सपे अपिप्सपावहि अपिप्सपामहि
प. भापयताम् भापयेताम् भापयन्ताम् प. प्सापयाञ्चक्रे प्सापयाञ्चक्राते प्सापयाञ्चक्रिरे
ह्य. अभापयत अभापयेताम् अभापयन्त प्सापयाञ्चकृषे प्सापयाञ्चक्राथे प्सापयाञ्चकृढ्वे
अ. अबीभपत अबीभपेताम अबीभपन्त प्सापयाञ्चक्रे प्सापयाञ्चकृवहे प्सापयाञ्चकृमहे
प. भापयाञ्चक्रे भापयाञ्चक्राते भापयाञ्चक्रिरे प्सापयाम्बभूव/प्सापयामास
आ. भापयिषीष्ट भापयिषीयास्ताम् भापयिषीरन् आ. प्सापयिषीष्ट प्सापयिषीयास्ताम् प्सापयिषीरन्
श्व. भापयिता भापयितारौ भापयितारः प्सापयिषीष्ठाः प्सापयिषीयास्थाम् प्सापयिषीढ्वम्
भ. भापयिष्यते भापयिष्येते भापयिष्यन्ते प्सापयिषीध्वम्
क्रि. अभापयिष्यत अभापयिष्येताम अभापयिष्यन्त प्सापयिषीय प्सापयिषीवहि प्सापयिषीमहि श्व. प्सापयिता प्सापयितारौ प्सापयितार:
__ १०६२ यांक् (या) प्रापणे । प्सापयितासे प्सापयितासाथे प्सापयिताध्वे
परस्मैपद प्सापयिताहे प्सापयितास्वहे प्सापयितास्महे व. यापयति यापयतः यापयन्ति भ. प्सापयिष्यते प्सापयिष्येते प्सापयिष्यन्ते स. यापयेत् यापयेताम्
प्सापयिष्यसे प्सापयिष्येथे प्सापयिष्यध्वे प. यापयतु/यापयतात् यापयताम् यापयन्तु
प्सापयिष्ये प्सापयिष्यावहे प्सापयिष्यामहे ह्य. अयापयत् अयापयताम् अयापयन् क्रि. अप्सापयिष्यत अप्सापयिष्येताम् अप्सापयिष्यन्त अ. अयीयपत् अयीयपताम् अयीयपन्
अप्सापयिष्यथाः अप्सापयिष्येथाम् अप्सापयिष्यध्वम् प. यापयाञ्चकार यापयाञ्चक्रतुः यापयाञ्चक्रुः अप्सापयिष्ये अप्सापयिष्यावहि अप्सापयिष्यामहि आ. याप्यात् याप्यास्ताम्
श्व. यापयिता यापयितारौ यापयितारः Jain Education International For Private & Personal Use Only
www.jainelibrary.org
यापयेयुः
याप्यासुः