SearchBrowseAboutContactDonate
Page Preview
Page 479
Loading...
Download File
Download File
Page Text
________________ 466 धातुरत्नाकर द्वितीय भाग आदये आत्मनेपद व. आदयते आदयेते आदयन्ते आदयसे आदयेथे आदयध्वे आदये आदयावहे आदयामहे स. आदयेत आदयेयाताम् आदयेरन आदयेथाः आदयेयाथाम् आदयेध्वम् आदयेय आदयेवहि आदयेमहि प. आदयताम् आदयेताम् आदयन्ताम् आदयस्व आदयेथाम् आदयध्वम् आदयै आदयावहै आदयामहै ह्य. आदयत आदयेताम् आदयन्त आदयथा: आदयेथाम् आदयध्वम् आदयावहि आदयामहि अ. आदिदत आदिदेताम आदिदन्त आदिदथाः आदिदेथाम् आदिदध्वम् आदिदे आदिदावहि आदिदामहि प. आदयाञ्चके आदयाञ्चक्राते आदयाञ्चक्रिरे आदयाञ्चकृषे आदयाञ्चक्राथे आदयाञ्चकृदवे आदयाञ्चक्रे आदयाञ्चकृवहे आदयाञ्चकृमहे आदयाम्बभूव/आदयामास आ. आदयिषीष्ट आदयिषीयास्ताम् आदयिषीरन् आदयिषीष्ठाः आदयिषीयास्थाम् आदयिषीदवम् आदयिषीध्वम् आदयिषीय आदयिषीवहि आदयिषीमहि श्व. आदयिता आदयितारौ आदयितार: आदयितासे आदयितासाथे आदयिताध्वे आदयिताहे आदयितास्वहे आदयितास्महे भ. आदयिष्यते आदयिष्येते आदयिष्यन्ते आदयिष्यसे आदयिष्येथे आदयिष्यध्वे आदयिष्ये आदयिष्यावहे आदयिष्यामहे क्रि. आदयिष्यत आदयिष्येताम् आदयिष्यन्त आदयिष्यथाः आदयिष्येथाम् आदयिष्यध्वम् आदयिष्ये आदयिष्यावहि आदयिष्यामहि ॥ अथादन्ताश्चतुर्दश ।। १०६० प्सांक् (प्सा) भक्षणे । परस्मैपद प्सापयति प्सापयतः प्सापयन्ति प्सापयसि प्सापयथ: प्सापयथ प्सापयामि प्सापयावः प्सापयामः स. प्सापयेत् प्सापयेताम् प्सापयेयुः प्सापये: प्सापयेतम् प्सापयेत प्सापयेयम् प्सापयेव प्सापयेम प्सापयतु/प्सापयतात् प्सापयताम् प्सापयन्तु प्सापय प्सापयतात् प्सापयतम् प्सापयत प्सापयानि प्सापयाव प्सापयाम ह्य. अप्सापयत् अप्सापयताम् अप्सापयन् अप्सापयः अप्सापयतम् अप्सापयत अप्सापयम् अप्सापयाव अप्सापयाम अ. अपिप्सपत् अपिप्सपताम् अपिप्सपन् अपिप्सपः अपिप्सपतम् अपिप्सपत अपिप्सपम् अपिप्सपाव अपिप्सपाम | प, प्सापयाञ्चकार प्सापयाञ्चक्रतुः प्सापयाञ्चक्रुः प्सापयाञ्चकर्थ प्सापयाञ्चक्रथुः प्सापयाञ्चक्र प्सापयाञ्चकार-चकर प्सापयाञ्चकृव प्सापयाञ्चकृम प्सापयाम्बभूव/प्सापयामास | आ. प्साप्यात् प्साप्यास्ताम् प्साप्यासुः प्साप्या: प्साप्यास्तम् प्साप्यास्त प्साप्यासम् प्साप्यास्व प्साप्यास्म श्व. प्सापयिता प्सापयितारौ प्सापयितार: प्सापयितासि प्सापयितास्थ: प्सापयितास्थ प्सापयितास्मि प्सापयितास्वः प्सापयितास्मः भ. प्सापयिष्यति प्सापयिष्यतः प्सापयिष्यन्ति प्सापयिष्यसि प्सापयिष्यथ: प्सापयिष्यथ प्सापयिष्यामि प्सापयिष्याव: प्सापयिष्याम: क्रि. अप्सापयिष्यत् अप्सापयिष्यताम् अप्सापयिष्यन् अप्सापयिष्यः अप्सापयिष्यतम् अप्सापयिष्यत अप्सापयिष्यम् अप्सापयिष्याव अप्सापयिष्याम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy