SearchBrowseAboutContactDonate
Page Preview
Page 478
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (अदादिगण) प ालयाञ्चक्रे हालयाञ्चक्राते लयाञ्चक्रिरे ह्मलयाञ्चकृषे मलयाञ्चक्राथे मलयाञ्चकृवे ह्यलयाञ्चक्रे ह्मलयाञ्चकृवहे ह्यलयाञ्चकृमहे ालयाम्बभूव/लयामास लयिषीयास्ताम् लयिषीरन् लयिषीष्ठाः ह्यलयिषीयास्थाम् ह्यलयिषीढ्वम् आ. ह्यलयिषीष्ट लयिषीध्वम् लयिषीवहि लयिषीमहि लयितारौ ह्मलयितार: लयितासाथे लयिताध्वे लयितास्वहे लयितास्महे लयिष्येते लयिष्यन्ते लयिष्यसे ालयिष्येथे लयिष्यध्वे लयिष्ये लयिष्यावहे लयिष्यामहे अलयिष्येताम् अलयिष्यन्त क्रि. अह्मलयिष्यत अह्मलयिष्यथाः अह्मलयिष्येथाम् अह्मलयिष्यध्वम् अलयिष्ये अलयिष्यावहि अह्मलयिष्यामहि लयिषीय व. ह्मलयिता लयितासे लयिताहे भ. ह्मलयिष्यते १०५८ ज्वल (ज्वल) दीप्तौ च । ९६० ज्वलवद्रूपाणि । श्रीमत्तपोगणगगना गणगगनमणिसार्वसार्वज्ञशासन सार्वभौम-तीर्थरक्षणपरायणविद्यापीछादिप्रस्थानपञ्चकसमाराधक संविग्नशाखीयआचार्यचूडामणि- अखण्डविजयश्रीमद्गुरुराजश्रीविजयनेमिसूरीश्वरचरणेन्दिरामन्दिरेन्दिन्दिरायमाणान्तिषन्मुनिलावण्यविजयविरचितस्य धातुरत्नाकरस्य णिगन्तरूपपरम्पराप्रकृतिनिरूपणे द्वितीयभागे ॥ भ्वादिगणः सम्पूर्णः ॥ Jain Education International व. आदयति आदयसि आदयामि स. आदयेत् आदयेः आम् प. आदयतु / आदयतात् आदयताम् ह्य. आदयत् आदयः आदयम् अ. आदिदत् आदिदः आदिदम् प. आदय आदयतात् आदयतम् आदयानि ॥ अथ अदादिः ।। १०५९ अदं (अद्) भक्षणे । परस्मैपद आ. आद्यात् आद्या: आद्यासम् श्व. आदयिता आदयतः आदयथः आदयावः आम् आम् आदयेव आदयितासि आदयितास्मि भ. आदयिष्यति आदयिष्यसि आदयिष्यामि क्रि. आदयिष्यत् आदयिष्यः आदयिष्यम् For Private & Personal Use Only आदयाव आदयताम् आदयतम् आदयाव आदिदताम् आदिदमम् आदिदाव आदयाञ्चकार आदयाञ्चक्रतुः आदयाञ्चक्रुः आदयाञ्चकर्थ आदयाञ्चक्रथुः आदयाञ्चक्र आदयाञ्चकार-चकर आदयाञ्चकृव आदयाञ्चकृम आदयाम्बभूव/आदयामास आदयन्ति आदयथ आदयामः आदयेयुः आदयेत आदम आदयन्तु आदयत आदयाम आदयन् आदयत आदयाम आदिदन् आदिदत आदिदाम आद्यास्ताम् आद्यास्तम् आद्यास्व आद्यास्म आदयितारौ आदयितारः आदयितास्थः आदयितास्थ आदयितास्वः आदयितास्मः आदयिष्यतः आदयिष्यन्ति आदयिष्यथः आदयिष्यथ आदयिष्यावः आदयिष्यामः आदयिष्यताम् आदयिष्यन् आदयिष्यतम् आदयिष्यत आदयिष्याव आदयिष्याम आद्यासुः आद्यास्त 465 www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy