SearchBrowseAboutContactDonate
Page Preview
Page 477
Loading...
Download File
Download File
Page Text
________________ 464 धातुरत्नाकर द्वितीय भाग अजिह्वले अजिह्वलावहि अजिह्वलामहि प. हलयाञ्चक्रे ह्वलयाञ्चक्राते ह्वलयाञ्चक्रिरे ह्वलयाञ्चकृषे ह्वलयाञ्चक्राथे ह्वलयाञ्चकृदवे हलयाञ्चक्र बलयाञ्चकवहे ह्वलयाञ्चकमहे ह्वलयाम्बभूव/ह्वलयामास आ. ह्वलयिषीष्ट ह्वलयिषीयास्ताम् ह्वलयिषीरन् हलयिषीष्ठाः ह्वलयिषीयास्थाम् ह्वलयिषीढ्वम् ह्वलयिषीध्वम् ह्वलयिषीय ह्वलयिषीवहि ह्वलयिषीमहि श्व. हलयिता ह्वलयितारौ ह्वलयितारः ह्वलयितासे ह्वलयितासाथे ह्वलयिताध्वे ह्वलयिताहे. ह्वलयितास्वहे ह्वलयितास्महे भ. हलयिष्यते ह्वलयिष्येते ह्वलयिष्यन्ते ह्वलयिष्यसे ह्वलयिष्येथे ह्वलयिष्यध्वे ह्वलयिष्ये ह्वलयिष्यावहे ह्वलयिष्यामहे क्रि. अह्वलयिष्यत अह्वलयिष्येताम् अह्वलयिष्यन्त अह्वलयिष्यथाः अह्वलयिष्येथाम् अह्वलयिष्यध्वम् अह्वलयिष्ये अह्वलयिष्यावहि अह्वलयिष्यामहि १०५७ ह्यल (हल्) चलने । परस्मैपद व. मलयति ह्मलयत: ह्यलयन्ति ह्यलयसि मलयथ: मलयथ मलयाव: मलयामः स. मलयेत् ह्यलयेताम् ह्मलयेयुः ह्यलयः ह्यलयेतम् मलयेत मलयेयम् मलयेव मलयेम प. ह्यलयतु/ह्यलयतात् ह्मलयताम् लयतात ह्यालयताम मलयन्तु ह्यलय लयतात् मलयतम् ह्यलयत मलयानि मलयाव मलयाम ह्य. अह्मलयत् अह्मलयताम् अह्मलयन् अालयः अह्मलयतम् अझलयत अह्मलयम् अालयाव अालयाम अ. अजिह्मलत् अजिह्मलताम् अजिह्मलन् अजिह्मलः अजिह्मलतम अजिह्मलत अजिह्मलम् अजिह्मलाव अजिह्मलाम ह्मलयाञ्चक्रतुः मलयाञ्चक्रुः ह्मलयाञ्चकर्थ मलयाञ्चक्रथुः ह्मलयाञ्चक्र मलयाञ्चकार-चकर ह्मलयाञ्चकृव मलयाञ्चकृम मलयाम्बभूव/ह्मलयामास आ. ह्मल्यात् झल्यास्ताम् ह्मल्यासुः ह्मल्या : झल्यास्तम् झल्यास्त ह्मल्यासम् झल्यास्व झल्यास्म श्व. हलयिता ह्मलयितारौ ह्मलयितारः हलयितासि ह्मलयितास्थः ह्मलयितास्थ हलयितास्मि ह्मलयितास्वः झलयितास्मः भ. हलयिष्यति मलयिष्यतः झलयिष्यन्ति ह्मलयिष्यसि मलयिष्यथः झलयिष्यथ मलयिष्यामि ह्मलयिष्याव: हलयिष्यामः क्रि. अह्मलयिष्यत् अह्मलयिष्यताम् अह्मलयिष्यन् अालयिष्यः अझलयिष्यतम् अझलयिष्यत अमलयिष्यम् ___ अह्मलयिष्याव अह्मलयिष्याम आत्मनेपद व. ह्यलयते मलयेते ह्यलयन्ते ह्यलयसे मलयध्वे ह्मलये मलयावहे मलयामहे स. ह्यलयेत मलयेयाताम् ह्मलयेरन् ह्यलयेथाः मलयेयाथाम् मलयेध्वम् ह्यलयेय ह्यलयेवहि ह्यलयेमहि मलयताम् मलयेताम् मलयन्ताम् मलयस्व ह्यलयेथाम् मलयध्वम् हलयै ह्मलयावहै ह्यलयामहै ह्य. अह्मलयत अह्मलयेताम् अह्मलयन्त अह्मलयथाः अह्मलयेथाम् अह्मलयध्वम् अालये अह्मलयावहि अह्मलयामहि अ. अजिह्मलत अजिह्मलेताम अजिह्मलन्त अजिङ्गलथाः अजिह्मलेथाम् अजिह्मलध्वम् अजिह्मले अजिह्मलावहि अजिह्मलामहि ह्यलयेथे मलयामि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy