SearchBrowseAboutContactDonate
Page Preview
Page 476
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 463 प. ज्वरयाञ्चक्रे ज्वरयाञ्चक्राते ज्वरयाञ्चक्रिरे ज्वरयाञ्चकृषे ज्वरयाञ्चक्राथे ज्वरयाञ्चकृवे ज्वरयाञ्चक्रे ज्वरयाञ्चकृवहे ज्वरयाञ्चकृमहे ज्वरयाम्बभूव/ज्वरयामास आ. ज्वरयिषीष्ट ज्वरयिषीयास्ताम् ज्वरयिषीरन् ज्वरयिषीष्ठाः . ज्वरयिषीयास्थाम् ज्वरयिषीढ्वम् ज्वरयिषीध्वम् ज्वरयिषीय ज्वरयिषीवहि ज्वरयिषीमहि श्व. ज्वरयिता ज्वरयितारौ ज्वरयितार: ज्वरयितासे ज्वरयितासाथे ज्वरयिताध्वे ज्वरयिताहे ज्वरयितास्वहे ज्वरयितास्महे भ. ज्वरयिष्यते ज्वरयिष्येते ज्वरयिष्यन्ते ज्वरयिष्यसे ज्वरयिष्येथे ज्वरयिष्यध्वे ज्वरयिष्ये ज्वरयिष्यावहे ज्वरयिष्यामहे क्रि. अज्वरयिष्यत अज्वरयिष्येताम् अज्वरयिष्यन्त अज्वरयिष्यथाः अज्वरयिष्येथाम् अज्वरयिष्यध्वम् अज्वरयिष्ये अज्वरयिष्यावहि अज्वरयिष्यामहि ॥ अथ लान्ताश्चत्वारः ॥ अ. अजिह्वलत् अजिह्वलताम् अजिह्वलन् अजिह्वल: अजिह्वलतम् अजिह्वलत अजिह्वलम् अजिह्वलाव जिह्वलाम ह्वलयाञ्चकार ह्वलयाञ्चक्रतुः ह्वलयाञ्चक्रुः ह्वलयाञ्चकर्थ ह्वलयाञ्चक्रथुः ह्वलयाञ्चक्र ह्वलयाञ्चकार-चकर ह्वलयाञ्चकृव ह्वलयाञ्चकृम ह्वलयाम्बभूव/ह्वलयामास आ. हल्यात् बल्यास्ताम् ह्वल्यासुः ह्वल्याः ह्वल्यास्तम् ह्वल्यास्त ह्वल्यासम् ह्वल्यास्व ह्वल्यास्म श्व. ह्वलयिता ह्वलयितारौ ह्वलयितारः ह्वलयितासि ह्वलयितास्थ: ह्वलयितास्थ ह्वलयितास्मि ह्वलयितास्वः ह्वलयितास्मः भ. हलयिष्यति ह्वलयिष्यतः ह्वलयिष्यन्ति ह्वलयिष्यसि ह्वलयिष्यथ: ह्वलयिष्यथ ह्वलयिष्यामि ह्वलयिष्याव: ह्वलयिष्यामः क्रि. अह्वलयिष्यत् अह्वलयिष्यताम् अह्वलयिष्यन् अह्वलयिष्यः अह्वलयिष्यतम् अह्वलयिष्यत अह्वलयिष्यम् अह्वलयिष्याव अह्वलयिष्याम आत्मनेपद व. बलयते हलयेते ह्वलयन्ते ह्वलयसे ह्वलयेथे ह्वलयध्वे ह्वलयावहे ह्वलयामहे स. ह्वलयेत ह्वलयेयाताम् ह्वलयेरन् ह्वलयेथाः ह्वलयेयाथाम् ह्वलयेध्वम् ह्वलयेय हलयेवहि ह्वलयेमहि प. बलयताम् ह्वलयेताम् ह्वलयन्ताम् ह्वलयस्व ह्वलयेथाम् ह्वलयध्वम् ह्वलयै ह्वलयावहै ह्वलयामहै ह्य. अह्वलयत अह्वलयेताम् अह्वलयन्त अह्वलयथाः अह्वलयेथाम् अह्वलयध्वम् अह्वलये अह्वलयावहि अह्वलयामहि अ. अजिह्वलत अजिह्वलेताम अजिह्वलन्त अजिह्वलथाः अजिह्वलेथाम् अजिह्वलध्वम् ह्वलये ह्वलयामि १०५५ चल (चल्) कम्पने। ९७२ चलवद्पाणि । १०५६ ह्वल (ह्वल्) चलने । परस्मैपद व. हलयति ह्वलयतः हलयन्ति ह्वलयसि ह्वलयथ: ह्वलयथ ह्वलयावः ह्वलयामः स. हलयेत् ह्वलयेताम् ह्वलयेयुः ह्वलयः ह्वलयतम् ह्वलयेत ह्वलयेयम् ह्वलयेव ह्वलयेम ह्वलयतु/ह्वलयतात् ह्वलयताम् ह्वलयन्तु ह्वलय ह्वलयतात् ह्वलयतम् ह्वलयत ह्वलयानि ह्वलयाव ह्वलयाम .. ह्य. अह्वलयत् अह्वलयताम् अह्वलयन् अह्वलयः अह्वलयतम् अह्वलयत अह्वलयम् अह्वलयाव अह्वलयाम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy