SearchBrowseAboutContactDonate
Page Preview
Page 672
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 659 पर्णयन्तु ह्य. अदण्डयत् अदण्डयताम् अदण्डयन् अ. अददण्डत् अददण्डताम् अददण्डन् प. दण्डयाञ्चकार दण्डयाञ्चक्रतुः दण्डयाञ्चक्रुः आ. दण्ड्यात् दण्ड्यास्ताम् दण्ड्यासुः श्व. दण्डयिता दण्डयितारौ दण्डयितार: भ. दण्डयिष्यति दण्डयिष्यतः दण्डयिष्यन्ति क्रि. अदण्डयिष्यत् अदण्डयिष्यताम् अदण्डयिष्यन् आत्मनेपद व. दण्डयते दण्डयेते दण्डयन्ते स. दण्डयेत दण्डयेयाताम् दण्डयेरन् प. दण्डयताम् दण्डयेताम् दण्डयन्ताम् ह्य. अदण्डयत अदण्डयेताम् अदण्डयन्त अ. अददण्डत अददण्डेताम अददण्डन्त प. दण्डयाञ्चक्रे दण्डयाञ्चक्राते दण्डयाञ्चक्रिरे आ. दण्डयिषीष्ट दण्डयिषीयास्ताम् दण्डयिषीरन् श्र. दण्डयिता दण्डयितारौ दण्डयितारः भ. दण्डयिष्यते दण्डयिष्येते दण्डयिष्यन्ते क्रि. अदण्डयिष्यत अदण्डयिष्येताम् अदण्डयिष्यन्त १८७० व्रणण् (व्रण) गात्रविचूर्णने । परस्मैपद व. व्रणयति व्रणयतः व्रणयन्ति स. व्रणयेत् व्रणयेयुः प. व्रणयतु/व्रणयतात् व्रणयताम् व्रणयन्तु ह्य. अव्रणयत् अव्रणयताम् अव्रणयन् अ. अवव्रणत् अवव्रणताम् अवव्रणन् प. व्रणयाञ्चकार व्रणयाञ्चक्रतुः व्रणयाञ्चक्रुः आ. व्रण्यात् वण्यास्ताम् श्र. व्रणयिता व्रणयितारौ व्रणयितार: भ. व्रणयिष्यति व्रणयिष्यतः व्रणयिष्यन्ति क्रि. अव्रणयिष्यत् अव्रणयिष्यताम् अव्रणयिष्यन् आत्मनेपद व. व्रणयते व्रणयेते व्रणयन्ते स. व्रणयेत व्रणयेयाताम् व्रणयेरन् प. व्रणयताम् व्रणयेताम् व्रणयन्ताम् ह्य. अव्रणयत अव्रणयेताम् अव्रणयन्त अ. अवव्रणत अवव्रणेताम अवतणन्त प. व्रणयाञ्चके व्रणयाञ्चक्राते व्रणयाञ्चक्रिरे आ. व्रणयिषीष्ट व्रणयिषीयास्ताम् व्रणयिषीरन् श्व. व्रणयिता व्रणयितारौ व्रणयितार: भ. व्रणयिष्यते व्रणयिष्येते व्रणयिष्यन्ते क्रि. अव्रणयिष्यत अव्रणयिष्येताम् अव्रणयिष्यन्त १८७१ वर्णण (वर्ण) वर्णक्रियाविस्तानगुणवचनेषु। वर्णण् १६४० वदूपाणि । १८७२ पर्णण् (पर्ण) हरितभावे । परस्मैपद व. पर्णयति . पर्णयतः पर्णयन्ति स. पर्णयेत् पर्णयेताम् पर्णयेयुः प. पर्णयतु/पर्णयतात् पर्णयताम् ह्य. अपर्णयत् अपर्णयताम् अपर्णयन् अ. अपपर्णत् अपपर्णताम् अपपर्णन प. पर्णयाञ्चकार पर्णयाञ्चक्रतुः पर्णयाञ्चक्रुः आ. पात् पास्ताम् पासुः श्व. पर्णयिता पर्णयितारौ पर्णयितारः भ. पर्णयिष्यति पर्णयिष्यतः पर्णयिष्यन्ति क्रि. अपर्णयिष्यत् अपर्णयिष्यताम् अपर्णयिष्यन् आत्मनेपद व. पर्णयले पर्णयेते पर्णयन्ते स. पर्णयेत पर्णयेयाताम् पर्णयेरन् प. पर्णयताम् पर्णयेताम् पर्णयन्ताम् ह्य. अपर्णयत अपर्णयेताम अपर्णयन्त अ. अपपर्णत अपपर्णेताम अपपर्णन्त प. पर्णयाञ्चके पर्णयाञ्चक्रात पर्णयाञ्चक्रिरे आ. पर्णयिषीष्ट पर्णयिषीयास्ताम् पर्णयिषी श्व. पर्णयिता पर्णयितारौ पर्णयितार: भ. पर्णयिष्यते पर्णयिष्येते पर्णयिष्यन्ते क्रि. अपर्णयिष्यत अपर्णयिष्येताम् अपर्णयिष्यन्त व्रणयेताम् व्रण्यासः . Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy