SearchBrowseAboutContactDonate
Page Preview
Page 673
Loading...
Download File
Download File
Page Text
________________ 660 १८७३ कर्णण (कर्ण) भेदे । परस्मैपद व. कर्णयति कर्णयतः स. कर्णयेत् कर्णयेताम् प. कर्णयतु / कर्णयतात् कर्णयताम् अकर्णयताम् अचकर्णताम् कर्णयाञ्चक्रतुः कर्ण्यास्ताम् कर्ण्यासुः कर्णयितारौ कर्णयितार: कर्णयिष्यतः कर्णयिष्यन्ति अकर्णयिष्यताम् अकर्णयिष्यन् आत्मनेपद कर्णयेते ह्य. अकर्णयत् अ. अचकर्णत् प. कर्णयाञ्चकार आ. कर्ण्यात् श्व. कर्णयिता भ. कर्णयिष्यति क्रि. अकर्णयिष्यत् व. कर्णयते स. कर्णयेत प. कर्णयताम् ह्य. अकर्णयत अ. अचकर्णत प. कर्णयाञ्चक्रे आ. कर्णयिषीष्ट श्व. कर्णयिता भ. कर्णयिष्यते क्रि. अकर्णयिष्यत कर्णयेयाताम् कर्णयेताम् Jain Education International कर्णयितारौ कर्णयिष्येते कर्णयन्ति कर्णयेयुः कर्णयन्तु अकर्णयन् व. तूणयति तूणयत: स. तूणयेत् तूणाम् प. तूणयतु / तूणयतात् तूणयताम् ह्य अतूणयत् अतूणयताम् अ. अतुतूणत् अतुतूणताम् प. तूणयाञ्चकार तूणयाञ्चक्रतुः आ. तूण्यात् तूण्यास्ताम् तूणयितारौ श्व तूणयिता भ. तूणयिष्यति तूयिष्यतः अचकर्णन् कर्णयाञ्चक्रुः कर्णयन्ते कर्णयेरन् अकर्णयिष्येताम् १८७४ तूणण् (तूण्) संकोचने । परस्मैपद कर्णयन्ताम् अकर्णयन्त अचकर्णन्त अकर्णयिष्यन्त तूणयन्ति तूणयेयुः तूणयन्तु अतूणयन् अतुतूणन् तूणयाञ्चक्रुः क्रि. अतूणयिष्यत् तूण्यासुः तूणयितार: तूणयिष्यन्ति व. तूणय स. तूणयेत प. तूणयताम् ह्य. अतूणयत अ. अतुतूणत प. तूणयाञ्चक्रे गणयतः गणयेताम् अकर्णयेताम् गणयतु / गणयतात् गणयताम् अचकर्णेताम ह्य. अगणयत् अगणयताम् कर्णयाञ्चक्राते कर्णयाञ्चक्रिरे अ. अजगणत् अजगणताम् कर्णयिषीयास्ताम् कर्णयिषीरन् प. गणयाञ्चकार गणयाञ्चक्रतुः कर्णयितारः गण्यास्ताम् कर्णयिष्यन्ते गणयितारौ गणयिष्यतः आ. तूणयिषीष्ट श्व तूणयिता भ. तूणयिष्यते क्रि. अतूणयिष्यत व. गणयति स. गणयेत् प. आ. गण्यात् श्व. गणयिता भ. गणयिष्यति क्रि. अगणयिष्यत् व. गणयते स. गणयेत प. गणयताम् ह्य. अगणयत अ. अजगणत प. गणयाञ्चक्रे आ. गणयिषीष्ट श्व. गणयिता भ. गणयिष्यते For Private & Personal Use Only अतूणयिष्यताम् आत्मनेपद तूणये तूणाम् अतूणयेताम् अतुतूता १८७५ गणण् (गण्) संख्याने । परस्मैपद धातुरत्नाकर द्वितीय भाग अतूणयिष्यन् तूणयन्ताम् अतूणयन्त अतुतूणन्त ञ्च तूणाञ्च तूणयिषीयास्ताम् तूणयिषीरन् तूणयितारौ तूणयितार: तू तूयिष्यन्ते तूणयिष्येताम् अतूणयिष्यन्त तूयन्ते तूणयेरन् अगणयिष्यताम् आत्मनेपद गणयेते गणयेयाताम् गणयेताम् अगणयेताम् अजगणेताम गणयाञ्चक्राते गणयिषीयास्ताम् गणयितारौ गणयिष्येते गणयन्ति गणयेयुः गणयन्तु अगणयन् अजगणन् गणयाञ्चक्रुः गण्यासुः गणयितार: गणयिष्यन्ति अगणयिष्यन् गणयन्ते गणयेरन् गणयन्ताम् अगणयन्त अजगणन्त गणयाञ्चक्रिरे गणयिषीरन् गणयितारः गणयिष्यन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy