SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 661 गुणयेते गुणयन्ते क्रि. अगणयिष्यत अगणयिष्येताम् अगणयिष्यन्त | भ. गुणयिष्यति गुणयिष्यतः गुणयिष्यन्ति १८७६ कुणण् (कुण्) आमन्त्रणे। क्रि. अगुणयिष्यत् अगुणयिष्यताम् अगुणयिष्यन् परस्मैपद आत्मनेपद व. कुणयति कुणयतः कुणयन्ति व. गुणयते स. कुणयेत् कुणयेताम् कुणयेयुः स. गुणयेत गुणयेयाताम् गुणयेरन् प. कुणयतु/कुणयतात् कुणयताम् कुणयन्तु प. गुणयताम् गुणयेताम् गुणयन्ताम् ह्य. अकुणयत् अकुणयताम् अकुणयन् ह्य. अगुणयत अगुणयेताम् अगुणयन्त अ. अचुकुणत् अचुकुणताम् अचुकुणन् अ. अजुगुणत अजुगुणेताम अजुगुणन्त प. कुणयाञ्चकार कुणयाञ्चक्रतुः कुणयाञ्चक्रुः प. गुणयाञ्चक्रे गुणयाञ्चक्राते गुणयाञ्चक्रिरे आ. कुण्यात् कुण्यास्ताम् कुण्यासुः आ. गुणयिषीष्ट गुणयिषीयास्ताम् गुणयिषीरन् श्व. कुणयिता कुणयितारौ कुणयितारः श्व. गुणयिता गुणयितारौ गुणयितारः भ. कुणयिष्यति कुणयिष्यतः कुणयिष्यन्ति भ. गुणयिष्यते गुणयिष्येते गुणयिष्यन्ते क्रि. अकुणयिष्यत् अकुणयिष्यताम् अकुणयिष्यन् क्रि. अगुणयिष्यत अगुणयिष्येताम् अगुणयिष्यन्त आत्मनेपद १८७८ केतण (केत्) आमन्त्रणे । व. कुणयते कुणयेते कुणयन्ते परस्मैपद स. कुणयेत कुणयेयाताम् कुणयेरन् व. केतयति केतयतः केतयन्ति कुणयताम् कुणयेताम् कुणयन्ताम् स. केतयेत् केतयेताम् केतयेयुः ह्य. अकुणयत अकुणयेताम् अकुणयन्त प. केतयतु/केतयतात् केतयताम् अ. अचुकुणत अचुकुणेताम अचुकुणन्त ह्य. अकेतयत् अकेतयताम् अकेतयन् प. कुणयाञ्चक्रे कुणयाञ्चक्राते कुणयाञ्चक्रिरे अ. अचिकेतत् अचिकेतताम् अचिकेतन् आ. कुणयिषीष्ट कुणयिषीयास्ताम् कुणयिषीरन् प. केतयाञ्चकार केतयाञ्चक्रतुः केतयाञ्चक्रुः 0. कुणयिता कुणयितारौ कुणयितारः आ. केत्यात् केत्यास्ताम् केत्यासुः भ. कुणयिष्यते कुणयिष्येते कुणयिष्यन्ते श्व. केतयिता केतयितारौ केतयितारः क्रि. अकुणयिष्यत अकुणयिष्येताम् अकुणयिष्यन्त भ. केतयिष्यति केतयिष्यतः केतयिष्यन्ति १८७७ गुणण् (गुण) आमन्त्रणे । क्रि. अकेतयिष्यत् अकेतयिष्यताम् अकेतयिष्यन् परस्मैपद आत्मनेपद व, गुणयति गुणयतः गुणयन्ति व. केतयते केतयेते केतयन्ते स. गुणयेत् गुणयेताम् गुणयेयुः स. केतयेत केतयेयाताम् केतयेरन् प. गुणयतु/गुणयतात् गुणयताम् गुणयन्तु प. केतयताम् केतयेताम् केतयन्ताम् ह्य. अगुणयत् अगुणयताम् अगुणयन् ह्य. अकेतयत अकेतयेताम अकेतयन्त अ. अजुगुणत् अजुगुणताम् अजुगुणन् अ. अचिकेतत अचिकेतेताम अचिकेतन्त प. गुणयाञ्चकार गुणयाञ्चक्रतुः गुणयाञ्चक्रुः प. केतयाञ्चक्रे केतयाञ्चक्राते केतयाञ्चक्रिरे आ. गुण्यात् गुण्यास्ताम् गुण्यासुः आ. केतयिषीष्ट केतयिषीयास्ताम् केतयिषीरन् श्व. गुणयिता गुणयितारौ गुणयितारः श्व. केतयिता केतयितारौ केतयितारः केतयन्तु Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy