SearchBrowseAboutContactDonate
Page Preview
Page 671
Loading...
Download File
Download File
Page Text
________________ 658 धातुरत्नाकर द्वितीय भाग पुटयितारौ प. पुटयाञ्चकार पुटयाञ्चक्रतुः पुटयाञ्चक्रुः आ. पुट्यात् पुट्यास्ताम् पुटयासुः श्व. पुटयिता पुटयितारौ पुटयितारः भ. पुटयिष्यति पुटयिष्यतः पुटयिष्यन्ति क्रि. अपुटयिष्यत् अपुटयिष्यताम् अपुटयिष्यन् आत्मनेपद व. पुटयते पुटयेते. पुटयन्ते स. पुटयेत पुटयेयाताम् पुटयेरन् प. पुटयताम् पुटयेताम् पुटयन्ताम् ह्य. अपुटयत अपुटयेताम् अपुटयन्त अ. अपुपुटत अपुपुटेताम अपुपुटन्त प. पुटयाञ्चक्रे पुटयाञ्चक्राते पुटयाञ्चक्रिरे पुटयिषीष्ट पुटयिषीयास्ताम् पुटयिषीरन् श्व. पुटयिता पुटयितारः भ. पुटयिष्यते पुटयिष्येते पुटयिष्यन्ते क्रि. अपुटयिष्यत अपुटयिष्येताम् अपुटयिष्यन्त १८६६ वटुण् (वण्ट्) विभाजने । वटु २०५ वद्रूपाणि । १८६७ शठण (शठ्) सम्यग्भाषणे। परस्मैपद व. शठयति शठयन्ति स. शठयेत् शठयेताम् शठयेयुः प. शठयतु राठयतात् शठयताम् शठयन्तु हा. अशठयत् अशठयताम् अशठयन् अ. अशशठत् अशशठताम् अशशठन् प. शठयाञ्चकार शठयाञ्चक्रतुः शठयाञ्चक्रुः आ. शठ्यात् शठ्यास्ताम् शठ्यासुः श्र. शठयिता शठयितारौ शयितारः भ, शठयिष्यति शठयिष्यतः शठयिष्यन्ति क्रि, अशठयिष्यत् अशठयिष्यताम् अशठयिष्यन् आत्मनेपद व. शठयते शठयेते शठयन्ते स. शठयेत शठयेयाताम् शठयेरन् प. शठयताम् शठयेताम् शठयन्ताम् हा. अशठयत अशठयेताम् अशठयन्त अ. अशशठत अशशठेताम अशशठन्त प. शठयाञ्चके शठयाञ्चक्राते शठयाञ्चक्रिरे आ. शठयिषीष्ट शयिषीयास्ताम् शठयिषीरन् श्व. शठयिता शठयितारौ शठयितारः भ. शठयिष्यते शठयिष्येते शठयिष्यन्ते क्रि. अशठयिष्यत अशठयिष्येताम् अशठयिष्यन्त १८६८ श्वठण (श्वठ्) सम्यग्भाषणे । परस्मैपद व. श्वठयति श्वठयतः श्वठयन्ति स. श्वठयेत् श्वठयेताम् श्वठयेयुः प. श्वठयतु/श्वठयतात् श्वठयताम् श्वठयन्तु ह्य. अश्वठयत् अश्वठयताम् अश्वठयन् अ. अशश्वठत् अशश्वठताम् अशश्वठन् प. श्वठयाञ्चकार श्वठयाञ्चक्रतुः श्वठयाञ्चक्रुः आ. श्वठ्यात् श्वठ्यास्ताम् श्वठ्यासुः अ. श्वठयिता श्वठयितारौ श्वठयितारः | भ. श्वठयिष्यति श्वठयिष्यतः श्वठयिष्यन्ति क्रि. अश्वयिष्यत् अश्वठयिष्यताम् अश्वठयिष्यन् आत्मनेपद व. श्वठयते श्वठयेते श्वठयन्ते स. श्वठयेत श्वठयेयाताम् श्वठयेरन् प. श्वठयताम् श्वठयेताम् श्वठयन्ताम् ह्य. अठयत अश्वठयेताम् अश्वठयन्त अ. अशश्वठत अशश्वठेताम अशश्वठन्त प. श्वठयाञ्चक्रे श्वठयाचक्राते श्वठयाश्चक्रिरे आ. श्वठयिषीष्ट श्वठयिषीयास्ताम् श्वठयिषीरन् श्व. श्वठयिता श्वठयितारौ श्वठयितारः भ. श्वठयिष्यते श्वठयिष्यते श्वठयिष्यन्ते क्रि. अश्वठयिष्यत अश्वठयिष्येताम् अश्वठयिष्यन्त १८६९ दण्डण (दण्ड्) दण्डनिपाते । परस्मैपद व. दण्डयति दण्डयतः दण्डयन्ति स. दण्डयेत् दण्डयेताम् दण्डयेयुः | प. दण्डयतु/दण्डयतात् दण्डयताम् दण्डयन्तु शठयतः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy