SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 657 खोटयेयुः खोटयन्तु आ. वट्यात् वट्यास्ताम् वट्यासुः श्व. वटयिता वटयितारौ वटयितारः भ. वटयिष्यति वटयिष्यतः वटयिष्यन्ति क्रि. अवटयिष्यत् अवटयिष्यताम् __ अवटयिष्यन् आत्मनेपद व. वटयते वटयेते वटयन्ते स. वटयेत वटयेयाताम् वटयेरन प. वटयताम् वटयेताम् वटयन्ताम् ह्य, अवटयत अवटयेताम् अवटयन्त अ. अववटत अववटेताम अववटन्त प. वटयाञ्चके वटयाञ्चक्राते वटयाञ्चक्रिरे आ. वटयिषीष्ट वटयिषीयास्ताम् वटयिषीरन् श्व. वटयिता वटयितारौ वटयितार: भ. वटयिष्यते वटयिष्येते वटयिष्यन्ते क्रि. अवटयिष्यत अवटयिष्येताम् अवटयिष्यन्त १८६३ खेटण् (खेट्) भक्षणे । परस्मैपद व. खेटयति खेटयतः खेटयन्ति स. खेटयेत् खेटयेताम् खेटयेयुः प. खेटयतु/खेटयतात् खेटयताम् ह्य. अखेटयत् अखेटयताम् अ. अचिखेटत् अचिखेटताम् अचिखेटन् प. खेटयाञ्चकार खेटयाञ्चक्रतुः आ. खेट्यात् खेट्यास्ताम् श्व. खेटयिता खेटयितारौ खेटयितार: भ. खेटयिष्यति खेटयिष्यतः खेटयिष्यन्ति क्रि. अखेटयिष्यत् अखेटयिष्यताम् अखेटयिष्यन् आत्मनेपद व. खेटयते खेटयेते खेटयन्ते स: खेटयेत खेटयेयाताम खेटयेरन् प. खेटयताम् खेटयेताम् खेटयन्ताम् ह्य. अखेटयत अखेटयेताम् अखेट्यन्त अ. अचिखेटत अचिखेटेताम अचिखेटन्त प. खेटयाञ्चके खेटयाञ्चक्राते खेटयाञ्चक्रिरे आ. खेटयिषीष्ट खेटयिषीयास्ताम् खेटयिषीरन् श्व. खेटयिता खेटयितारौ खेटयितारः भ. खेटयिष्यते खेटयिष्यते खेटयिष्यन्ते क्रि. अखेटयिष्यत अखेटयिष्येताम अखेटयिष्यन्त १८६४ खोटण् (खोट्) क्षेपे । परस्मैपद व. खोटयति खोटयतः खोटयन्ति स. खोटयेत् खोटयेताम् प. खोटयतु/खोटयतात् खोटयताम् ह्य. अखोटयत् अखोटयताम् अखोटयन् अ. अचुखोटत् अचुखोटताम् अचुखोटन् प. खोटयाञ्चकार खोटयाञ्चक्रतुः खोटयाञ्चक्रुः आ. खोट्यात् खोट्यास्ताम् खोट्यासुः श्व. खोटयिता खोटयितारौ खोटयितारः भ. खोटयिष्यति खोटयिष्यतः खोटयिष्यन्ति क्रि. अखोटयिष्यत् अखोटयिष्यताम् अखोटयिष्यन् आत्मनेपद व. खोटयते खोटयेते खोटयन्ते स. खोटयेत खोटयेयाताम् खोटयेरन् प. खोटयताम् खोटयेताम् खोटयन्ताम् ह्य. अखोटयत अखोटयेताम् अखोटयन्त अ. अचुखोटत अचुखोटेताम अचुखोटन्त प. खोटयाञ्चक्रे खोटयाञ्चक्राते खोटयाञ्चक्रिरे आ. खोटयिषीष्ट खोटयिषीयास्ताम् खोटयिषीरन् श्व, खोटयिता खोटयितारौ खोटयितार: भ. खोटयिष्यते खोटयिष्येते खोटयिष्यन्ते क्रि, अखोटयिष्यत अखोटयिष्येताम् अखोटयिष्यन्त १८६५ पुटण (पुट) संसर्गे। परस्मैपद व. पुटयति पुटयतः पुटयन्ति स. पुटयेत् पुटयेताम् पुटयेयुः प. पुटयतु/पुटयतात् पुटयताम् पुटयन्तु ह्य. अपुटयत् अपुटयताम् अपुटयन् | अ. अपुपुटत् अपुपुटताम् अपुपुटन् खेटयन्तु अखेटयन् खेटयाञ्चक्रुः खेट्यासुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy