SearchBrowseAboutContactDonate
Page Preview
Page 669
Loading...
Download File
Download File
Page Text
________________ 656 भ. लजयिष्यति क्रि. अलजयिष्यत् व. लजयते स. लजयेत प. लजयताम् ह्य. अलजयत अ. अललजत अललजन्त प. लजयाञ्चक्रे लजयाञ्चक्रिरे आ. लजयिषीष्ट लजयिषीयास्ताम् लजयिषीरन् श्व. लजयिता लजयितारः भ. लजयिष्यते लजयिष्यन्ते क्रि. अलजयिष्यत अजयिष्येताम् अलजयिष्यन्त १८५९ लजुण् (लञ्ज्) प्रकाशने । लजु १५५ वद्रूपाणि । १८६० कूटण् (कूट) दाहे । परस्मैपद भ. कूटयिष्यति क्रि. अकूटयिष्यत् व. कूटयते स. कूटयेत प. कूटयताम् लजयिष्यतः लजयिष्यन्ति श्व. कूटयिता अलजयिष्यताम् अलजयिष्यन् भ. कूटयिष्यते आत्मनेपद क्रि. अकूटयिष्यत लजयेते व. कूटयति कूटयतः स. कूटयेत् कूटयेताम् प. कूटयतु / कूटयतात् कूटयताम् ह्य. अकूटयत् अकूटयताम् अ. अचुकूटत् अचुकूटताम् प. कूटयाञ्चकार कूटयाञ्चक्रतुः कूट्यास्ताम् आ. कूट्यात् श्व. कूटयिता कूटयितारौ कूटयिष्यतः हा. अकूटयत अ. अचुकूटत प. कूटयाञ्चक्रे आ. कूटयिषीष्ट Jain Education International लजयेयाताम् जयेताम् अलजयेताम् अललजेताम लजयाञ्चक्राते लजयितारौ लजयिष्येते लजयन्ते जयेरन् लजयन्ताम् अलजयन्त कू कूटयेयाताम् कूटताम् अकूटयेताम् अचुकूटेताम कूटयाञ्चक्र कूटयिषीयास्ताम् कूटयन्ति कूटयेयुः कूटयन्तु अकूटयन् अचुकून् कूटयाञ्चक्रुः कूट्यासुः कूटयितार : कूटयिष्यन्ति अकूटयिष्यताम् अकूटयिष्यन् आत्मनेपद कू कूटयेरन् कूटयन्ताम् अकूटयन्त अचुकून्त कूटयाञ्चक्रिरे कूटयिषीरन् व. पटयति स. पटयेत् प. पटयतु/ पटयतात् ह्य. अपटयत् अ. अपपटत् प. पटयाञ्चकार आ. पट्यात् श्व. पटयिता भ. पटयिष्यति क्रि. अपटयिष्यत् व. पटयते स. पटयेत प. पटयताम् १८६१ पटण् (पट्) ग्रन्थे । परस्मैपद ह्य. अपटयत अ. अपपटत प. पटयाञ्चक्रे आ. पटयिषीष्ट श्व. पटयिता भ. पटयिष्यते क्रि. अपटयिष्यत For Private & Personal Use Only धातुरत्नाकर द्वितीय भाग कूटयितार: कूटयिष्यन्ते अकूटयिष्येताम् अकूटयिष्यन्त व. वटयति स. वयेत् प. वटयतु/वटयतात् ह्य. अवटयत् अ. अववरत् प. वटयाञ्चकार कूटयितारौ कूटयिष्येते पटयतः पटयेताम् पटयताम् अपटयताम् अपपटताम् पटयाञ्चक्रतुः पट्यास्ताम् पटयितारौ पटयिष्यतः अपटयिष्यताम् आत्मनेपद पटयेते पटयेयाताम् पटयेताम् अपटताम् अपपटेताम पटयाञ्चक्राते पटयिषीयास्ताम् पटयितारौ पटयिष्येते पटयन्ति पटयेयुः वटयतः वटयेताम् पटयन्तु अपटयन् अपपटन् पटयाञ्चक्रुः पट्यासुः पटयितार: पटयिष्यन्ति अपटयिष्यन् पटयितार: पटयिष्यन्ते अपटयिष्येताम् अपटयिष्यन्त १८६२ वटण् (वट्) ग्रन्थे । परस्मैपद वटयताम् अवटयताम् अववटताम् वटयाञ्चक्रतुः पटयन्ते पटयेरन् पटयन्ताम् अपटयन्त अपपटन्त पटयाञ्चक्रिरे पटयिषीरन् वटयन्ति वटयेयुः वटयन्तु अवटयन् अववटन् वटयाञ्चक्रुः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy