SearchBrowseAboutContactDonate
Page Preview
Page 668
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) 655 सूचयेते क्रि. असूचयिष्यत् असूचयिष्यताम् असूचयिष्यन् आत्मनेपद व. सूचयते सूचयन्ते स. सूचयेत सूचयेयाताम् सूचयेरन् प. सूचयताम् सूचयेताम् सूचयन्ताम् ह्य. असूचयत असूचयेताम् असूचयन्त अ. असुसूचत असुसूचेताम असुसूचन्त प. सूचयाञ्चक्रे सूचयाञ्चक्राते सूचयाञ्चक्रिरे आ. सूचयिषीष्ट सूचयिषीयास्ताम् सूचयिषीरन् श्व. सूचयिता सूचयितारौ सूचयितारः भ. सूचयिष्यते सूचयिष्येते सूचयिष्यन्ते क्रि. असूचयिष्यत असूचयिष्येताम् असूचयिष्यन्त १८५६ भाजण् (भाज) पृथक्कर्मणि । परस्मैपद व. भाजयति भाजयतः भाजयन्ति स. भाजयेत् भाजयेताम् भाजयेयुः प. भाजयतु/भाजयतात् भाजयताम् भाजयन्तु ह्य. अभाजयत् अभाजयताम् अभाजयन् अ. अबभाजत् अबभाजताम् अबभाजन् प. भाजयाञ्चकार भाजयाञ्चक्रतुः भाजयाञ्चक्रुः आ. भाज्यात् भाज्यास्ताम् भाज्यासुः श्व. भारयिता भाजायतारौ भाजयितार: भ. भाजयिष्यति भाजयिष्यतः भाजयिष्यन्ति क्रि. अभाजयिष्यत् अभाजयिष्यताम् अभाजयिष्यन् आत्मनेपद व. भाजयते भाजयेते भाजयन्ते स. भाजयेत भाजयेयाताम् भाजयेरन् प. भाजयताम् भाजयेताम् भाजयन्तम् ह्य. अभाजयत अभाजयेताम् अभाजयन्त अ. अबभाजत अबभाजेताम अबभाजन्त प. भाजयाञ्चके भाजयाञ्चक्राते भाजयाञ्चक्रिरे आ. भाजयिषीष्ट भाजयिषीयास्ताम् भाजयिषीरन् श्व. भाजयिता भाजयितारौ भाजयितार: भ. भाजयिष्यते भाजयिष्येते भाजयिष्यन्ते । क्रि. अभाजयिष्यत अभाजयिष्येताम् अभाजयिष्यन्त १८५७ सभाजण् (सभाज्) प्रीतिसेवनयोः । परस्मैपद व. सभाजयति सभाजयत: सभाजयन्ति स. सभाजयेत् सभाजयेताम् सभाजयेयुः प. सभाजयतु/सभाजयतात् सभाजयताम् सभाजयन्तु ह्य. असभाजयत् असभाजयताम् असभाजयन् अ. अससभाजत् अससभाजताम् अससभाजन् प. सभाजयाञ्चकार सभाजयाञ्चक्रतुः सभाजयाञ्चक्रुः आ. सभाज्यात् सभाज्यास्ताम् सभाज्यासुः श्व. सभाजयिता सभाजयितारौ सभाजयितार: भ. सभाजयिष्यति सभाजयिष्यतः सभाजयिष्यन्ति क्रि. असभाजयिष्यत् असभाजयिष्यताम् असभाजयिष्यन् आत्मनेपद व. सभाजयते सभाजयेते सभाजयन्ते स. सभाजयेत सभाजयेयाताम् सभाजयेरन् प. सभाजयताम् सभाजयेताम् सभाजयन्ताम् ह्य. असभाजयत असभाजयेताम् असभाजयन्त अ. अससभाजत अससभाजेताम अससभाजन्त प. सभाजयाञ्चके सभाजयाञ्चक्राते सभाजयाञ्चक्रिरे आ. सभाजयिषीष्ट सभाजयिषीयास्ताम् सभाजयिषीरन् व. सभाजयिता सभाजयितारौ सभाजयितार: भ. समाजयिष्यते सभाजयिष्येते सभाजयिष्यन्ते | क्रि. असभाजयिष्यत असभाजयिष्येताम् असभाजयिष्यन्त १८५८ लजण् (लज्) प्रकाशने । परस्मैपद व. लजयति लजयतः लजयन्ति स. लजयेत् लजयेताम् लजयेयुः प. लजयतु/लजयतात् लजयताम् लजयन्तु अलजयत् अलजयताम् अलजयन् अ. अललजत् अललजताम् अललजन् प. लजयाञ्चकार लजयाञ्चक्रतुः लजयाञ्चक्रुः आ. लज्यात् लज्यास्ताम् लज्यासुः श्व. लजयिता लजयितारौ लजयितारः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy