SearchBrowseAboutContactDonate
Page Preview
Page 667
Loading...
Download File
Download File
Page Text
________________ 654 स. दुःखयेत प. दुःखयताम् ह्य. अदुःखयत अ. अदुदुःखत प. दुःखयाञ्चक्रे आ. दुःखयिषीष्ट श्व दुःखयिता भ. दुःखयिष्य क्रि. अदुःखयिष्यत व. अघयति स. अघयेत् प. दुःखयितार: दुःखयिष्यन्ते अदुःखयिष्येताम् अदुःखयिष्यन्त १८५२ अङ्गण् (अङ्ग्ग्) पदलक्षणयोः । अगु ८३ वदूपाणि । १८५३ अघण् (अघ्) यापककरणे । परस्मैपद हा आवयत् अ. आजिघत् प. अघयाञ्चकार आ. अध्यात् श्व. अघयिता भ. अघयिष्यति क्रि. आघयिष्यत् अघयतः अघयेताम् अघयतु/अघयतात् अघयताम् आघयताम् आजिघताम् व. अघयते स. अघयेत प. अघयताम् दुःखम् दुःखयेरन् दुःखम् अदुःखम् अदुदुःखेतम दुःखयाञ्चक्राते हा आघयत अ. आजिघत प. अघयाञ्चक्रे आ. अघयिषीष्ट व. अघयिता भ. अघयिष्यते क्रि. आघयिष्यत Jain Education International दुःखयितारौ दुःखयिष्येते अदुदुः खन्त दुःखयाञ्चक्रिरे दुःखयिषीयास्ताम् दुःखयिषीरन् ह्य. अरचयत् अ. अररचत् प. रचयाञ्चकार आ. रच्यात् श्व रचयिता भ. रचयिष्यति क्रि. अरचयिष्यत् अघयाञ्चक्रतुः अघ्यास्ताम् अघयितारौ अघयिष्यतः दुःखयन्ताम् अदुःखयन्त अघयाञ्चक्रुः अध्यासुः अघयितारः अघयिष्यन्ति आघयिष्यताम् आघयिष्यन् आत्मनेपद अघयेते आम् आनिघेताम अघयाञ्चक्राते अघयिषीयास्ताम अघयन्ति अघयेयुः अघयन्तु आघयन् आजिघन् अवतार. अघयिष्येते वाघयिष्येताम् व. रचयति स. रचयेत् १८५४ रचण् (रच्) प्रतियत्ने । परस्मैपद प. रचयतु / रचयतात् व. रचयते स. रचयेत प. रच्यताम् ह्य. अरचयत अ. अररचत प. रचयाञ्चक्रे आ. रचयिषीष्ट श्व रचयिता भ. रचयिष्यते क्रि. अरचयिष्यत अघयन्ते अघयेयाताम् अघयेरन् अघयेताम् अघपन्ताम् आघयन्त आजिघन्त अध्याञ्चक्रिरे अ. असुसूचत् अघयिषीरन् प. सूचयाञ्चकार अघयितार: आ. सूच्यात् अघयिष्यन्ते श्व सूचयिता आघयिष्यन्त भ. सूचयिष्यति रचयतः रचयेताम् रचयताम् अरचयताम् अररचताम् For Private & Personal Use Only रचयाञ्चक्रतुः रच्यास्ताम् रचयितारौ रचयिष्यतः रचयेयाताम् रचयेताम् धातुरत्नाकर द्वितीय भाग अरचयिष्यताम् अरचयिष्यन् आत्मनेपद रचयेते अरचयेताम् अररचेताम रचयाञ्चक्राते रचयिषीयास्ताम् रचयितारौ रचयिष्येते व. सूचयति स सूचयेत् प. सूचयतु/सूचयतात् सूचयताम् ह्य असूचयत् असूचयताम् असुसूचताम् सूचयाञ्चक्रतुः सूच्यास्ताम् सूचयितारौ सूचयिष्यतः रचयन्ति रचयेयुः रचयन्तु अरचयन् अररचन् रचयाञ्चक्रुः रच्यासुः रचयितार: रचयिष्यन्ति सूचयत: सूच रचयन्ते रचयेरन् रचयन्ताम् अरचयन्त १८५५ सूचण् (सूच्) पैशून्ये । परस्मैपद अररचन्त रचयाञ्चक्रिरे रचयिषीरन् अरचयिष्येताम् अरचयिष्यन्त रचयितार: रचयिष्यन्ते सूचयन्ति सूचयेयुः सूचयन्तु असूचयन् असुसूचन् सूचयाञ्चक्रुः सूच्यासुः सूचयितार: सूचयिष्यन्ति www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy