SearchBrowseAboutContactDonate
Page Preview
Page 666
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) ह्य. अयक्षयत अ. अययक्षत प. यक्षयाञ्चक्रे आ. यक्षयिषीष्ट अयक्षयन्त स. सुखयेत् सुखम् अययक्षन्त प. सुखयतु / सुखयतात् सुखयताम् यक्षयाञ्चक्रिरे ह्य असुखयत् असुखयताम् यक्षयिषीरन् अ. असुसुखत् असुसुखताम् असुसुखन् श्व. यक्षयिता यक्षयितारः प. सुखयाञ्चकार सुखयाञ्चक्रतुः सुखयाञ्चक्रुः भ. यक्षयिष्यते यक्षयिष्यन्ते आ. सुख्यात् सुख्यास्ताम् सुख्यासुः श्व. सुखयिता सुखयितारौ सुखतार: क्रि. अयक्षयिष्यत अयक्षयिष्येताम् अयक्षयिष्यन्त १८४८ अङ्कण् (अक्) लक्षणे । अकुङ् ६१० वद्रूपाणि । भ. सुखयिष्यति सुखयिष्यतः सुखयिष्यन्ति १८४९ ब्लेष्कण् (ब्लेष्क्) दर्शने । क्रि. असुखयिष्यत् असुखयिष्यताम् असुखयिष्यन् आत्मनेपद सुखये सुख सुखयेयाताम् सुखयेरन् सुखताम् सुखयन्ताम् असुखम् असुखयन्त असुसुखन्त असुसुखेाम सुखयाञ्चक्राते सुखयाञ्चक्रिरे सुखयिषीयास्ताम् सुखयिषीरन् सुखयितारौ सुखयितार: सुखयिष्येते सुख असुखयिष्येताम् असुखयिष्यन्त ब्लेष्कयाञ्चकार व. ब्लेष्कयति स. ब्लेकयेत् प. ब्लेष्कयतु/ब्लेष्कयतात् ब्लेष्कयताम् ह्य. अब्लेष्कयत् अब्लेष्कयताम् अ. अबिब्लेष्कत् प. आ. ब्लेक्यात् श्व. ब्लेष्कयिता भ. ब्लेष्कयिष्यति क्रि. अब्लेष्कयिष्यत् व. ब्लेष्कयते स. ब्लेष्कयेत प. ब्लेष्कयताम् ह्य. अब्लेष्कयत अ. अबिब्लेष्कत प. ब्लेष्कयाञ्चक्रे आ. ब्लेष्कयिषीष्ट श्व. ब्लेष्कयिता भ. ब्लेष्कयिष्यते क्रि. अब्लेष्कयिष्यत अयक्षताम् अययक्षेताम यक्षयाञ्चक्राते यक्षयिषीयास्ताम् यक्षयितारौ यक्षयिष्येते परस्मैपद ब्लेष्कयतः ब्लेष्कयेताम् व. सुखयति Jain Education International अबिब्लेष्कताम् ब्लेष्कयाञ्चक्रतुः ब्लेष्वयास्ताम् ब्लेष्कयितारौ ब्लेष्कयिष्यतः ब्लेष्कयिष्यन्ति अब्लेष्कयिष्यताम् अब्लेष्कयिष्यन् आत्मनेपद ब्लेष्कयेते ब्लेष्कयन्ति ब्लेष्कयेयुः ब्लेष्कयन्तु अब्लेष्यन् अबिब्लेष्कन् ब्लेष्कयाञ्चक्रुः ब्लेष्क्यासुः ब्लेष्कयितारः ब्लेष्कयन्ते ब्लेष्कयेयाताम् ब्लेष्कयेरन् ब्लेष्कयेताम् ब्लेष्कयन्ताम् अब्लेष्कयन्त १८५० सुखण् (सुख) तत्क्रियायाम् । परस्मैपद सुखयतः व. सुखयते स. सुखत प. सुखयताम् ह्य असुखयत अ. असुसुखत प. सुखयाञ्चक्रे आ. सुखयिषीष्ट श्व. सुखयिता भ. सुखयिष्यते क्रि. असुखयिष्यत अब्लेष्येताम् अबिब्लेष्केताम अबिब्लेष्कन्त ह्य. अदुःखयत् ब्लेष्कयाञ्चक्राते ब्लेष्कयाञ्चक्रिरे अ. अदुदुःखत् ब्लेष्कयिषीयास्ताम् ब्लेष्कयिषीरन् प. दुःखयाञ्चकार ब्लेष्कयितारौ ब्लेष्कयितारः ब्लेष्कयिष्येते ब्लेष्कयिष्यन्ते अब्लेष्कयिष्येताम् अब्लेष्कयिष्यन्त सुखयन्ति १८५१ दु:खण् (दुःख्) तत्क्रियायाम् । परस्मैपद व. दुःखयति दुःखयतः स. दुःखयेत् दुःखयेताम् प. दुःखयतु/दुःखयतात् दुःखयताम् आ. दुःख्यात् श्व दुःखयिता भ. दुःखयिष्यति क्रि. अदुःखयिष्यत् व. दुःखयते For Private & Personal Use Only सुखयेयुः सुखयन्तु असुखयन् अदुःखयताम् अदुदुःखताम् दुःखयाञ्चक्रतुः दुःख्यास्ताम् दुःखता दुःखयिष्यतः 653 दुःखयन्ति दुःखयेयुः दुःखयन्तु अदुःखयन् अदुदुःखन् दुःखयाञ्चक्रुः दुःख्यासुः दुःखयितारः दुःखयिष्यन्ति अदुःखयिष्यताम् अदुःखयिष्यन् आत्मनेपद दुःखये दुःखयन्ते www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy