SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ 652 धातुरत्नाकर द्वितीय भाग भ. मन्त्रयिष्यते मन्त्रयिष्येते मन्त्रयिष्यन्ते क्रि. अमन्त्रयिष्यत अमन्त्रयिष्येताम् अमन्त्रयिष्यन्त १८४२ ललिण् (लल्) ईप्सायाम्। कृतलकार लड २५४ वद्रूपाणि। १८४३ स्पशिण (स्पश्) ग्रहणश्लेषणयोः। परस्मैपद व. स्पाशयति स्पाशयतः स्पाशयन्ति स. स्पाशयेत् स्पाशयेताम् स्पाशयेयुः प. स्पाशयतु/स्पाशयतात् स्पाशयताम् स्पाशयन्तु ह्य. अस्पाशयत् अस्पाशयताम् अस्पाशयन् अ. अपस्पशत् अपस्पशताम् अपस्पशन् प. स्पाशयाञ्चकार स्पाशयाञ्चक्रतुः स्पाशयाञ्चक्रुः आ. स्पाश्यात् स्पाश्यास्ताम् स्पाश्यासुः श्व. स्पाशयिता स्पाशयितारौ स्पाशयितार: भ. स्पाशयिष्यति स्पाशयिष्यतः स्पाशयिष्यन्ति क्रि. अस्पाशयिष्यत् अस्पाशयिष्यताम् अस्पाशयिष्यन् आत्मनेपद व. स्पाशयते स्पाशयेते स्पाशयन्ते स. स्पाशयेत स्पाशयेयाताम् स्पाशयेरन् प. स्पाशयताम् स्पाशयेताम् स्पाशयन्ताम् ह्य. अस्पाशयत अस्पाशयेताम् अस्पाशयन्त अ. अपस्पशत अपस्पशेताम अपस्पशन्त प. स्पाशयाञ्चके स्पाशयाञ्चक्राते स्पाशयाञ्चक्रिरे आ. स्पाशयिषीष्ट स्पाशयिषीयास्ताम् स्पाशयिषीरन् श्व. स्पाशयिता स्पाशयितारौ स्पाशयितार: भ. स्पाशयिष्यते स्पाशयिष्येते स्पाशयिष्यन्ते क्रि. अस्पाशयिष्यत अस्पाशयिष्येताम् अस्पाशयिष्यन्त __ १८४४ दंशिण (दंश्) दशने। दंशं ४९६ वद्रूपाणि। १८४५ दंसिण् (दंस्) दर्शने च। दसुण १७९३ वद्रूपाणि । १८४६ भर्त्सिण (भ...) संतर्जने । परस्मैपद व. भर्स्यति भर्त्सयतः भर्त्सयन्ति स. भर्त्सयेत् भर्त्सयेताम् भर्त्सयेयुः प. भसयतु/भर्त्सयतात् भर्त्सयताम् भर्त्सयन्तु ह्य. अभर्त्सयत् अभर्त्सयताम् अभयिन् अ. अबभर्त्सत् अबभर्त्सताम् अबभर्त्सन् प. भर्त्सयाञ्चकार भर्त्सयाञ्चक्रतुः भर्त्सयाञ्चक्रुः आ. भात् भास्ताम् भासुः श्व. भर्त्सयिता भर्त्सयितारौ भर्त्सयितार: भ. भर्त्सयिष्यति भर्त्सयिष्यतः भर्त्सयिष्यन्ति क्रि. अभर्त्सयिष्यत् अभर्त्सयिष्यताम् अभर्त्सयिष्यन् आत्मनेपद व. भर्ल्सयते भर्त्सयेते भर्त्सयन्ते स. भर्त्सयेत भर्त्सयेयाताम् भर्त्सयेरन् प. भर्ल्सयताम भर्स्येताम् भर्त्सयन्ताम् ह्य. अभर्त्सयत अभर्स्येताम् अभर्त्सयन्त अ. अबभर्त्सत अबभर्सेताम अबभर्त्सन्त प. भर्त्सयाञ्चक्रे भर्त्सयाञ्चक्राते भर्त्सयाञ्चक्रिरे आ. भर्त्सयिषीष्ट भर्त्सयिषीयास्ताम भर्त्सयिषीरन श्व. भर्त्सयिता भर्त्सयितारौ भर्त्सयितार: भ. भर्त्सयिष्यते भर्त्सयिष्येते भर्त्सयिष्यन्ते क्रि. अभर्त्सयिष्यत अभर्त्सयिष्येताम अभर्त्सयिष्यन्त १८४७ यक्षिण (यक्ष) पूजायाम् । परस्मैपद व. यक्षयति यक्षयत: यक्षयन्ति स. यक्षयेत् यक्षयेताम् यक्षयेयुः प. यक्षयतु/यक्षयतात् यक्षयताम् यक्षयन्तु ह्य. अयक्षयत् अयक्षयताम् अयक्षयन् अ. अययक्षत् अययक्षताम् अययक्षन् प. यक्षयाञ्चकार यक्षयाञ्चक्रतुः यक्षयाञ्चक्रुः आ. यक्ष्यात् यक्ष्यास्ताम् यक्ष्यासुः श्व. यक्षयिता यक्षयितारौ यक्षयितारः भ. यक्षयिष्यति यक्षयिष्यतः यक्षयिष्यन्ति क्रि. अयक्षयिष्यत् अयक्षयिष्यताम् अयक्षयिष्यन् आत्मनेपद व. यक्षयते यक्षयेते यक्षयन्ते स. यक्षयेत यक्षयेयाताम् यक्षयेरन् प. यक्षयताम् यक्षयेताम् यक्षयन्ताम् Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy