SearchBrowseAboutContactDonate
Page Preview
Page 664
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (चुरादिगण) १८३८ कुस्मिण् (कुस्म्) कुस्मयने । परस्मैपद व. कुस्मयति स. कुस्मयेत् प. कुस्मयतु / कुस्मयतात् कुस्मयताम् ह्य. अकुस्मयत् अकुस्मयताम् अ. अचुकुस्मत् अचुकुस्मताम् प. कुस्मयाञ्चकार कुस्मयाञ्चक्रतुः आ. कुस्म्यात् कुस्म्यास्ताम् कुस्मयितारौ श्व कुस्मयिता भ. कुस्मयिष्यति कुस्मयिष्यतः क्रि. अकुस्मयिष्यत् व. कुस्मयते स. कुस्म प. कुस्मयताम् ह्य. अकुस्मयत अ. अचुकुस्मत प. कुस्मयाञ्चक्रे आ. कुस्मष्टि श्व कुस्मयिता भ. कुस्मयिष्यते क्रि. अकुस्मयिष्यत व. तन्त्रयति स. तन्त्रयेत् प. • ह्य. अतन्त्रयत् अ. अततन्त्रत् प. आ. तन्त्र्यात् श्व तन्त्रयिता तन्त्रयाञ्चकार Jain Education International कुस्मयतः कुस्मयेताम् कुस्मयन्ति कुस्मयेयुः कुस्मयन्तु अकुस्मयन् अचुकुस्मन् कुस्मयाञ्चक्रुः अ. अततन्त्रत कुस्म्यासुः प. तन्त्रयाञ्चक्रे कुस्मयितार: आ. तन्त्रयिषीष्ट कुस्मयिष्यन्ति श्व तन्त्रयिता अकुस्मयिष्यताम् अकुस्मयिष्यन् भ. तन्त्रयिष्यते क्रि. अतन्त्रयिष्यत तन्त्रयतः तन्त्रताम् तन्त्रयतु/तन्त्रयतात् तन्त्रयताम् अतन्त्रयताम् अततन्त्रताम् आत्मनेपद कुस्मयेते कुस्मयेयाताम् कुस्मयेताम् कुस्मयन्ते कुस्मरन् कुस्मयन्ताम् अकुस्मयेताम् अकुस्मयन्त अचुकुस्मन्त अकुस्मेताम कुस्मयाञ्चक्राते कुस्मयिषीयास्ताम् कुस्मयिषीरन् अ. अममन्त्रत् कुस्मयाञ्चक्रिरे ह्य. अमन्त्रयत् प. मन्त्रयाञ्चकार कुस्मयितारौ कुस्मयितार: कुस्मयिष्येते कुस्मयिष्यन्ते अकुस्मयिष्येताम् अकुस्मयिष्यन्त १८३९ गूरिण (गूर्) उद्यमे । गूरिच् १२७२ वद्रूपाणि । १८४० तन्त्रिण् (तन्त्र्) कुटुम्बधारणे । परस्मैपद भ. तन्त्रयिष्यति क्रि. अतन्त्रयिष्यत् तन्त्रयाञ्चक्रतुः तन्त्र्यास्ताम् तन्त्रयितारौ तन्त्रयन्ति तन्त्रयेयुः तन्त्रयन्तु अतन्त्रयन् अततन्त्रन् तन्त्रयाञ्चक्रुः तन्त्र्यासुः तन्त्रयितारः व. तन्त्रयते स. तन्त्रयेत प. तन्त्रयताम् ह्य. अतन्त्रयत व. मन्त्रयति स. मन्त्रयेत् १८४१ मन्त्रिण (मन्त्र) गुप्तभाषणे । परस्मैपद आ. मन्त्र्यात् श्व मन्त्रयिता भ. मन्त्रयिष्यति क्रि. अमन्त्रयिष्यत् तन्त्रयिष्यतः तन्त्रयिष्यन्ति अतन्त्रयिष्यताम् अतन्त्रयिष्यन् आत्मनेपद तन्त्रयेते तन्त्रयन्ते तन्त्रयेरन् For Private & Personal Use Only तन्त्राताम् तन्त्रयन्ताम् तन्त्रताम् अतन्त्रयेताम् अतन्त्रयन्त अततन्त्रेताम अततन्त्रन्त तन्त्रयाञ्चक्राते तन्त्रयाञ्चक्रिरे तन्त्रयिषीयास्ताम् तन्त्रयिषीरन् तन्त्रयितारौ तन्त्रयितार: तन्त्रयिष्येते तन्त्रयिष्यन्ते अतन्त्रयिष्येताम् अतन्त्रयिष्यन्त मन्त्रयतः मन्त्रयेताम् प. मन्त्रयतु / मन्त्रयतात् मन्त्रयताम् अमन्त्रयताम् अममन्त्रताम् मन्त्रयाञ्चक्रतुः मन्त्र्यास्ताम् मन्त्रयितारौ मन्त्रयिष्यतः मन्त्रयिष्यन्ति अमन्त्रयिष्यताम् अमन्त्रयिष्यन् आत्मनेपद मन्त्रयेते मन्त्रयन्ति मन्त्रयेयुः मन्त्रयन्तु अमन्त्रयन् अममन्त्रन् मन्त्रयाञ्चक्रुः मन्त्र्यासुः मन्त्रयितारः व. मन्त्रयते मन्त्रयन्ते स. मन्त्रयेत मन्त्रयेयाताम् मन्त्रयेरन् प. मन्त्रयताम् मन्त्रयेताम् मन्त्रयन्ताम् ह्य. अमन्त्रयत अमन्त्रयेताम् अमन्त्रयन्त अ. अममन्त्रत अममन्त्रेताम मन्त्रयाञ्चक्राते पं. मन्त्रयाञ्चक्रे आ. मन्त्रयिषीष्ट श्व मन्त्रयिता 651 अममन्त्रन्त मन्त्रयाञ्चक्रिरे मन्त्रयिषीयास्ताम् मन्त्रयिषीरन् मन्त्रयितारौ मन्त्रयितारः www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy