SearchBrowseAboutContactDonate
Page Preview
Page 663
Loading...
Download File
Download File
Page Text
________________ 650 भ. डापयिष्यति क्रि. अडापयिष्यत् व. डापयते स. डापयेत प. डापयताम् ह्य. अडापयत अ. अडीडपत प. डापयाञ्चक्रे आ. डापयिषीष्ट . श्व. डापयिता भ. डापयिष्यते क्रि. अडापयिष्यत डापयिष्यतः अडापयिष्यताम् आत्मनेपद डापयेते डा व. डम्भयते स. डम्भयेत प. डम्भयताम् डापयिष्यन्ति अडापयिष्यन् व. डम्भयति डम्भयतः स. डम्भयेत् डम्भताम् प. डम्भयतु / डम्भयतात् डम्भयताम् ह्य. अडम्भयत् अडम्भयताम् अ. अडडम्भत् अडडम्भताम् प. डम्भयाञ्चकार डम्भयाञ्चक्रतुः आ. डम्भ्यात् श्व. डम्भयिता डम्भ्यास्ताम् म्भयितारौ भ. डम्भयिष्यति डम्भयिष्यतः क्रि. अडम्भयिष्यत् Jain Education International डापयन्ते डापयन्ताम् अडाप अडापयन्त अडीडपेताम अडीडपन्त डापयाञ्चक्राते डायाञ्चक्रिरे डापयिषीयास्ताम् डापयिषीरन् डापयितारौ डापयिष्येते अडापयिष्येताम् १८३१ डिपिण् (डिप्) संघाते । डिपच् १९९६ वद्रूपाणि । १८३२ डम्पिण् (डम्प्) संघाते । डपुण् १६७० वद्रूपाणि । १८३३ डिम्पिण् (डिम्प्) संघाते । डिपुण् १६७१ वाणि १८३४ डम्भिण् (डम्भ्) संघाते । परस्मैपद डापयितार: डापयिष्यन्ते अडापयिष्यन्त डम्भयन्ति भः डम्भयन्तु अडम्भयन् अडडम्भन् डम्भयाञ्चक्रुः डम्भ्यासुः डम्भयितारः डम्भयिष्यन्ति अडम्भयिष्यताम् अडम्भयिष्यन् आत्मनेपद भ भयन्ते डम्भयेयाताम् डम्भयेरन् भ डम्भयन्ताम् ह्य. अडम्भयत अ. अडडम्भत प. डम्भयाञ्चक्रे आ. डम्भयिषीष्ट श्व. डम्भयिता भ. डम्भयिष्यते क्रि. अडम्भयिष्यत १८३५ डिम्भिण् (डिम्भ ) संघाते । आ. डिम्भ्यात् श्व. डिम्भयिता भ. डिम्भयिष्यति क्रि. अडिम्भयिष्यत् व. डिम्भयते स. डिम्भयेत प. डिम्भयताम् ह्य. अडिम्भयत अ. अडिडिम्भत प. डिम्भयाञ्चक्रे व. डिम्भयति स. डिम्भयेत् प. डिम्भयतु/डिम्भयतात् डिम्भयताम् ह्य अभिय अ. अडिडिम्भत् प. डिम्भयाञ्चकार आ. डिम्भयिषीष्ट श्व डिम्भयिता भ. डिम्भयिष्यते क्रि. अडिम्भयिष्यत धातुरत्नाकर द्वितीय भाग अडम्भयेताम् अडम्भयन्त अडडम्भेताम अडडम्भन्त डम्भयाञ्चक्रा डम्भयाञ्चक्रिरे डम्भयिषीयास्ताम् डम्भयिषीरन् डम्भयितारः भति डम्भयिष्येते डम्भयिष्यन्ते अम्भयिष्येताम् अडम्भयिष्यन्त परस्मैपद डिम्भयतः डिम्भ For Private & Personal Use Only डिम्भयन्ति डिम्भयेयुः डिम्भयन्तु अभियन् अडिम्भयताम् अडिडिम्भताम् डिडिम्भन् डिम्भयाञ्चक्रतुः डिम्भयाञ्चक्रुः डिम्भ्यासुः डिम्भ्यास्ताम् डिम्भयितारौ डिम्भयितार: डिम्भयिष्यतः डिम्भयिष्यन्ति अडिम्भयिष्यताम् अडिम्भयिष्यन् आत्मनेपद डिम्भयेते डिम्भयन्ते डिम्भयेयाताम् डिम्भयेरन् डिम्भताम् डिम्भयन्ताम् अडिम्भताम् अडिम्भयन्त अडिडिम्भेताम अडिडिम्भन्त डिम्भयाञ्चक्राते डिम्भयाञ्चक्रिरे डिम्भयिषीयास्ताम् डिम्भयिषीरन् डिम्भयितारौ डिम्भयितारः डिम्भयिष्येते डिम्भयिष्यन्ते अडिम्भयिष्येताम् अडिम्भयिष्यन्त १८३६. स्यमिण् (स्यम्) वितर्के। २६९ १८३७. शमिण् (शम्) आलोचने । २७० www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy