SearchBrowseAboutContactDonate
Page Preview
Page 267
Loading...
Download File
Download File
Page Text
________________ 254 धातुरत्नाकर द्वितीय भाग का | अचकाङ्क्षत् अचकाङ्क्षताम् अचकाङ्क्षन् अचकाङ्के अचकाङ्क्षावहि अचकाङ्क्षामहि अचकाङ्क्षः अचकाङ्गतम् अचकाङ्क्षत | प. काश्याञ्चक्रे काश्याञ्चक्राते काश्याञ्चक्रिरे अचकाङ्क्षम् अचकाङ्क्षाव अचकाङ्क्षाम काश्याञ्चकृषे काझ्याञ्चक्राथे काश्याञ्चकृट्वे काङ्क्षयाञ्चक्रतुः काश्याञ्चक्रुः काङ्ग्याञ्चक्रे कायाञ्चकृवहे काश्याञ्चकृमहे काङ्क्षयाञ्चकर्थ काश्याश्चक्रथुः काझ्याञ्चक्र काङ्ग्याम्बभूव/कामयामास काश्याञ्चकार/चकर कामयाञ्चकृव काश्याञ्चकृम आ. कापयिषीष्ट कामयिषीयास्ताम् काङ्क्षयिषीरन् कायाम्बभूव/काङ्क्षयामास काङ्क्षयिषीष्ठाः काङ्क्षयिषीयास्थाम् काङ्क्षयिषीढ्वम् आ. काझ्यात् काझ्यास्ताम् काझ्यासुः काङ्क्षयिषीध्वम् काङ्क्ष्या: काझ्यास्तम् काझ्यास्त काङ्क्षयिषीय काङ्क्षयिषीवहि काङ्क्षयिषीमहि काझ्यासम् काझ्यास्व काझ्यास्म | श्व. काङ्क्षयिता काऋयितारौ काङ्क्षयितारः काङ्क्षयिता काङ्क्षयितारौ काशयितार: काङ्क्षयितासे काङ्क्षयितासाथे काङ्क्षयिताध्वे काङ्कयितासि कालयितास्थ: काङ्क्षयितास्थ काङ्क्षयिताहे काङ्क्षयितास्वहे काङ्क्षयितास्महे काङ्क्षयितास्मि काङ्क्षयितास्व: काङ्क्षयितास्मः | भ. काङ्क्षयिष्यते काङ्क्षयिष्येते काङ्क्षयिष्यन्ते भ. काङ्क्षयिष्यति कालयिष्यतः काङ्क्षयिष्यन्ति काङ्क्षयिष्यसे काङ्क्षयिष्येथे काऋयिष्यध्वे काङ्क्षयिष्यसि काङ्क्षयिष्यथ: काङ्क्षयिष्यथ काङ्क्षयिष्ये काङ्क्षयिष्यावहे काङ्क्षयिष्यामहे काङ्क्षयिष्यामि काङ्कयिष्याव: काङयिष्यामः क्रि. अकाङ्क्षयिष्यत अकाङ्क्षयिष्येताम् अकाङ्कयिष्यन्त क्रि. अकाङ्क्षयिष्यत् अकाङ्क्षयिष्यताम् अकाङ्क्षयिष्यन् अकाङ्क्षयिष्यथाः अकाङ्क्षयिष्येथाम् अकाङ्क्षयिष्यध्वम् अकाङ्क्षयिष्यः अकाहयिष्यतम् अकाङ्क्षयिष्यत अकाङ्क्षयिष्ये अकाङ्क्षयिष्यावहि अकाङ्क्षयिष्यामहि अकाङ्क्षयिष्यम् अकाङ्क्षयिष्याव अकाङ्क्षयिष्याम ५८१ वाक्षु (वाझ्) काङ्क्षायाम्। आत्मनेपद परस्मैपद कामयते काङ्क्षयेते काङ्क्षयन्ते काङ्क्षयेथे व. वासयति काङ्क्षयसे काङ्क्षयध्वे वाङ्मयतः वासयन्ति स. वाङ्मयेत् वाङ्येताम् काङ्क्षये काङ्ग्यामहे काझ्यावहे प. वासयतु/वाश्यतात् वासयताम् स. काश्येत काश्येयाताम् वाश्यन्तु ___ काश्येरन् ह्य. अवाश्यत् काङ्क्षयेथाः कामयेयाथाम् काश्येध्वम् अवाश्यताम् अवाश्यन् अ. अववाङ्क्षत् अववाश्ताम् अववान् काश्येय काङ्क्षयेवहि काश्येमहि प. वाशयाञ्चकार वाड़याञ्चक्रतुः वाङ्याञ्चक्रुः काश्यताम् काश्येताम् कासयन्ताम् आ. वाझ्यात् वाक्ष्यास्ताम् वाझ्यासुः कामयस्व काङ्क्षयेथाम् । काङ्क्षयध्वम् श्व. वावयिता वासयितारौ वासयितारः कामयै काङ्ग्यावहै कामयामहै वासयिष्यतः वातयिष्यन्ति ह्य. अकाङ्ग्यत भ. वाङ्क्षयिष्यति अकाङ्क्षयेताम् अकाङ्क्षयन्त अवासयिष्यताम् अवाशयिष्यन् अकाङ्क्षयथाः अकाङ्क्षयेथाम् क्रि. अवाशयिष्यत् अकाङ्क्षयध्वम् आत्मनेपद अकाङ्क्षये अकाङ्क्षयावहि अकाट्यामहि व. वाश्येते अ... अचकाङ्क्षत वाङ्मयते वाश्यन्ते अचकाङ्केताम् अचकाङ्क्षन्त अचकाङ्कथाः अचकाङ्केथाम् स. वासयेत वाङ्येयाताम् वासयेरन् अचकाङ्क्षध्वम् वाङ्येयु: __ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy