SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) प. ह्य. अ. वाङ्मयताम् अवाङ्मयत अववाङ्गत वाङ्मयाञ्चक्रे आ. वाङ्क्षयिषीष्ट श्व भ. वाङ्क्षयिष्यते वाष्ये क्रि. अवाङ्क्षयिष्यत अवाङ्क्षयिष्येताम् अवाङ्क्षयिष्यन्त प. वाङ्मयेताम् अवाङ्मयेताम् भ. माङ्क्षयिष्यति क्रि. अमाङ्क्षयिष्यत् ५८२ माक्षु (माड्क्ष्) काङ्क्षायाम् । परस्मैपद मामयते माम वाङ्मयन्ताम् अवाङ्मयन्त अववाङ्क्षन्त वाङ्मयाञ्चक्रिरे वाङ्मयिषीयास्ताम् वाङ्मयिषीरन् वाङ्क्षयितार: वा व. माङ्क्षयति स. मामयेत् प. माङ्क्षयतु / माङ्क्षयतात् माङ्क्षयताम् ह्य. अमाङ्क्षयत् अमाङ्क्षयताम् अ. अममाङ्कत् अममाङ्क्षताम् प. माझ्याञ्चकार माङ्क्षयाञ्चक्रतुः आ. माक्ष्यात् माक्ष्यास्ताम् श्व. मामयिता मातारौ माङ्क्षयिष्यतः अववाम् वाङ्मयाञ्चक्राते Jain Education International माङ्क्षयतः मामयेताम् माङ्क्षयन्ति मामयेयुः माङ्क्षयन्तु अमाङ्कयन् अममाङ्क्षन् माङ्क्षयाञ्चक्रुः माक्ष्यासुः माङ्खयितार: मातयिष्यन्ति अमाङ्क्षयिष्यताम् अमाङ्क्षयिष्यन् आत्मनेपद मामयेते मामयेयाताम् मामयेताम् व. स. प. माङ्क्षयताम् ह्य. अमाङ्गयत अमाङ्क्षयेताम् अमाङ्क्षयन्त अ. अममाङ्खत प. मामयाञ्चक्रे आ. माङ्कयिषीष्ट श्व. माता अममाङ्गेताम् अममाङ्खन्त माङ्क्षयाञ्चक्राते माङ्क्षयाञ्चक्रिरे मामयिषीयास्ताम् मामयिषीरन् माङ्कयितारौ माङ्खयितार: मातयिष्य मातयिष्येते माङ्खयिष्यन्ते अमाङ्क्षयिष्यत अमाङ्क्षयिष्येताम् अमाङ्क्षयिष्यन्त ५८३ द्राक्षु (द्राक्ष) घोरवासिते च । भ. क्रि. परस्मैपद मामयन्ते मामयेरन् मामयन्ताम् व. द्राङ्क्षयति द्राङ्क्षयतः स. द्राङ्क्षयेत् द्राङ्क्षताम् प. ह्य. अ. अदद्राङ्क्षत् प. द्राङ्क्षयाञ्चकार आ. द्राक्ष्यात् श्व द्राङ्गति भद्रामयिष्यति क्रि. अद्राङ्क्षयिष्यत् व. स. प. ह्य. अ. प. द्रामयन्ति द्राङ्क्षयेयुः द्राङ्क्षयन्तु द्राङ्क्षयतु/द्राङ्क्षयतात् द्राङ्क्षयताम् अद्राङ्क्षयत् अद्राङ्क्षयताम् अद्राङ्क्षयन् अदद्राङ्क्षताम् अदद्राङ्घन् द्राङ्क्षयाञ्चक्रतुः द्राङ्क्षयाञ्चक्रुः द्राक्ष्यास्ताम् द्राक्ष्यासुः द्राङ्क्षयितारौ द्राङ्क्षयितारः द्राङ्क्षयिष्यतः द्रामयिष्यन्ति अद्राङ्क्षयिष्यताम् अद्राङ्क्षयिष्यन् आत्मनेपद द्राङ्क्षयते द्रा - द्राङ्क्षयताम् अद्राङ्घयत अदद्राङ्घत द्राङ्क्षयाञ्चक्रे आ. द्राङ्गयषीष्ट श्व. द्राङ्क्षयिता भ. द्रामयिष्यते क्रि. अद्राङ्क्षयिष्यत परस्मैपद व. ध्राङ्क्षयति ध्राङ्क्षयतः स. भ्रामयेत् भ्रामयेताम् भ्राङ्क्षयतु / भ्राङ्क्षयतात् श्राङ्क्षयताम् अध्राङ्क्षयत् अध्राङ्क्षयताम् अदध्राङ्गत् अदधाङ्गताम् द्राङ्क्षयन्ताम् अद्राङ्क्षयेताम् अद्राङ्गयन्त अदद्राङ्क्षन्त अदद्राङ्केताम् द्राङ्गञ्च द्राङ्क्षयाञ्चक्रिरे द्राङ्क्षयिषीयास्ताम् द्राङ्घयिषीरन् द्राङ्क्षयितारौ द्राङ्क्षयितार: द्रा द्राङ्घयिष्यन्ते अद्राङ्क्षयिष्येताम् अद्राङ्क्षयिष्यन्त ५८४ ध्राक्षु (ध्राड्क्ष्) काङ्क्षायाम् घोरवासिते च । प. ह्य. अ. प. श्राङ्क्षयाञ्चकार आ. भ्राक्ष्यात् श्व भ्राङ्क्षयिता द्राङ्क्षयेते द्रामयेयाताम् द्राङ्घयेताम् भ. भ्राङ्क्षयिष्यति क्रि. अध्राङ्क्षयिष्यत् For Private & Personal Use Only द्राङ्क्षयन्ते द्रासयेरन् 255 भ्रामयन्ति ध्राङ्क्षयेयुः ध्राङ्क्षयन्तु अध्राङ्क्षयन् अदध्राङ्क्षन् ध्राङ्क्षयाञ्चक्रतुः ध्राङ्क्षयाञ्चक्रुः ध्राङ्क्ष्यास्ताम् ध्राक्ष्यासुः भ्रामयितारौ भ्रामयितारः भ्रामयिष्यतः भ्रामयिष्यन्ति अभ्राङ्क्षयिष्यताम् अध्राङ्क्षयिष्यन् www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy