SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ 256 धातुरत्नाकर द्वितीय भाग ध्रातयेते आत्मनेपद ध्रातयते ध्राश्यन्ते ध्राशयेत भ्रामयेयाताम् ध्रातयेरन् ध्राश्यताम् ध्राश्येताम् ध्रासयन्ताम् ह्य. अध्रावयत अध्राङ्ख्येताम् । अध्राश्यन्त अ. अदध्राङ्कत अदध्राङ्केताम् अदध्रान्त भ्रावयाचक्रे ध्राशयाञ्चक्राते ध्राङ्ख्याञ्चक्रिरे आ. ध्राक्षयिषीष्ट ध्राङ्कयिषीयास्ताम् ध्राक्षयिषीरन् श्व. ध्रासयिता ध्राङ्कयितारौ ध्राक्षयितार: भ. ध्राङ्क्षयिष्यते ध्राङ्क्षयिष्येते ध्रातयिष्यन्ते क्रि.. अध्रालयिष्यत अध्रापयिष्येताम् अध्रालयिष्यन्त ५८५ ध्वाक्षु (ध्वाझ्) घोरवासिते च। परस्मैपद ध्वावयति ध्वाङ्ख्यत: ध्वाश्यन्ति स. ध्वाश्येत् ध्वाश्येताम् ध्वाङ्कयेयुः प. ध्वाश्यतु/ध्वासयतात् ध्वाङ्यताम् ध्वाश्यन्तु अध्वाश्यत् अध्वाङ्ख्यताम् अध्वाङ्कयन् अ. अदध्वात् अदध्वाङ्गताम् अदध्वासन् प. ध्वाङ्मयाञ्चकार ध्वाश्याञ्चक्रतुः ध्वाङ्याञ्चक्रुः आ. ध्वाझ्यात् ध्वाझ्यास्ताम् ध्वाक्ष्यासुः श्व. ध्वाङ्कयिता ध्वाङ्कयितारौ ध्वाऋयितार: भ. ध्वाङ्क्षयिष्यति ध्वाङ्क्षयिष्यतः ध्वासयिष्यन्ति क्रि. अध्वासयिष्यत् अध्वासयिष्यताम् अध्वाङ्मयिष्यन् आत्मनेपद व. ध्वाङ्मयते ध्वासयेते ध्वाश्यन्ते ध्वाङ्ख्येत ध्वाङ्मयेयाताम् ध्वाश्येरन् ध्वाङ्मयताम् ध्वाश्येताम् ध्वाङ्यन्ताम् अध्वायत अध्वाङ्यन्त अदध्वाङ्क्षत अदध्वाङ्केताम् अदध्वाङ्क्षन्त प. वाङ्याञ्चक्रे ध्वाङ्याञ्चक्राते ध्वासयाञ्चक्रिरे आ. ध्वाशयिषीष्ट ध्वात्रयिषीयास्ताम् ध्वाङ्मयिरिन् श्र. ध्वासयिता ध्वाययितारौ ध्वाशयितारः भ. ध्वाङ्क्षयिष्यते ध्वाङ्क्षयिष्येते ध्वासयिष्यन्ते क्रि. अध्वाङ्क्षयिष्यत अध्वाक्षयिष्येताम् अध्वाक्षयिष्यन्त ५८६ गांङ् (गा) गतौ। मैं ३७ शब्दे इति वदूपाणि। । ५८७ मिंङ् (स्मि) ईषद्धसने। प्रयोक्तुरस्वार्थे। परस्मैपद व. स्माययति स्माययतः स्माययन्ति स. स्माययेत स्माययेताम् स्माययेयुः प. स्माययतु/स्माययतात् स्माययताम् स्माययन्तु ह्य. अस्माययत् अस्माययताम् अस्माययन् अ. असिष्मयत् असिष्मयताम् असिष्मयन् प. स्माययाञ्चकार स्माययाञ्चक्रतुः स्माययाञ्चक्रुः आ. स्माय्यात् स्माय्यास्ताम् स्माय्यासुः श्व. स्माययिता स्माययितारौ स्माययितारः भ. स्माययिष्यति स्माययिष्यतः स्माययिष्यन्ति क्रि. अस्माययिष्यत् अस्माययिष्यताम् अस्माययिष्यन् आत्मनेपद व. स्माययते स्माययेते स्माययन्ते स्माययेत स्माययेयाताम् स्माययेरन् स्माययताम् स्माययेताम् स्माययन्ताम् अस्माययत अस्माययेताम् अस्माययन्त असिष्मयत असिष्मयेताम् असिष्मयन्त स्माययाञ्चके स्माययाञ्चक्राते स्माययाञ्चक्रिरे आ. स्माययिषीष्ट स्माययिषीयास्ताम् स्माययिषीरन् श्व. स्माययिता स्माययितारौ स्माययितार: भ. स्माययिष्यते स्माययिष्येते स्माययिष्यन्ते क्रि. अस्माययिष्यत अस्माययिष्येताम् अस्माययिष्यन्त ५८८ डीङ् (डी) विहायसां गतौ। परस्मैपद व. डाययति डाययतः डाययन्ति स. डाययेत् डाययेताम् डाययेयुः डाययतु/डाययतात् डाययताम् डाययन्तु ह्य. अडाययत् अडाययताम् अडाययन् अडीडयत् अडीडयताम् अडीडयन् प. डाययाञ्चकार डाययाञ्चक्रतुः डाययाश्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy