SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) आ. डाय्यात् व डाययिता भ. डाययिष्यति क्रि. अडाययिष्यत् व. स. प. डाययताम् ह्य. अडाययत अ. अडीडयत प. डायाञ्चक्रे आ. डाययिषीष्ट श्व. डाययिता डाययिष्यते भ. क्रि. डाययते डाययेत व. कावयति स. कावयेत् प. ह्य. अकावयत् अ. अचूकवत् प. कावयाञ्चकार ह्य. अ. आ. काव्यात् श्व कावयिता भ. कावयिष्यति क्रि. अकावयिष्यत् व. कावयते स. कावयेत प. कावयताम् अकावयत अचूकवत डाय्यास्ताम् डाययितारौ डाययिष्यतः डाययिषीयास्ताम् डाययिषीरन् डाययितारः डायथिष्यन्ते अडाययिष्येताम् अडाययिष्यन्त अडाययिष्यत ५८९ उंङ् (उ) गतौ। ४८९ अव वदूपाणि । ५९० कुंङ् (कु) शब्दे । परस्मैपद Jain Education International यष्यन्ति अडाययिष्यताम् अडाययिष्यन् आत्मनेपद डाययेते कावयतः कावयेताम् कावयतु/ कावयतात् कावयताम् अकावयताम् अचूकवताम् कावयाञ्चक्रतुः काव्यास्ताम् कावयितारौ कावयिष्यतः डा डाययन्ते डाययेयाताम् डान् डाययन्ताम् व. गावयति अडाययेताम् अडाययन्त स. गावयेत् अम् अडीडयन्त प. डाययाञ्चक्राते डायाञ्चक्रिरे ह्य. अ. डाययितारौ डाययिष्येते डाय्यासुः डाययितार: कावयेयाताम् कावयेताम् अकावयेताम् अचूकवेताम् कावयन्ति कावयेयुः कावयन्तु अकावयन् अचूकवन् कावयाञ्चक्रुः अकावयिष्यताम् अकावयिष्यन् आत्मनेपद कावयेते प. कावयाञ्चक्रे आ. कावयिषीष्ट व कावयिता भ. कावयिष्यते क्रि. कावयन्ते कावयेरन् कावयन्ताम् अकावयन्त अचूकवन्त ल अगावयत् अजूगवत् प. गावयाञ्चकार आ. गाव्यात् व. गावयिता भ. गावयिष्यति क्रि. अगावयिष्यत् अकावयिष्यत अकावयिष्येताम् अकावयिष्यन्त ५९१ गुंड् (गु) शब्दे । परस्मैपद गावयतः गावताम् गावयतु/गावयतात् गावयताम् अगावयताम् काव्यासुः आ. गावयिषीष्ट कावयितारः गावयिता कावयिष्यन्ति भ. गावयिष्यते श्व. क्रि. अगावयिष्यत व. स. व. स. प. ह्य. अ. अजूगवत प. गावयाञ्चक्रे प. गावयते गावयेत गावयताम् अगावयत कावयाञ्चक्राते कावयाञ्चक्रिरे कावयिषीयास्ताम् कावयिषीरन् कावयितारौ कावयितार: कावयिष्येते कावयिष्यन्ते For Private & Personal Use Only अजूगवताम् गावयाञ्चक्रतुः गाव्यास्ताम् गावयितारौ गावयिष्यतः अगावयिष्यताम् आत्मनेपद गावयेते ५९२ घुंङ् (घु) शब्दे । परस्मैपद घावयति घावयेत् घावयतु / घावयतात् घावयताम् गावयन्ति गावयेयुः गावयन्तु अगावयन् अजूगवन् गावयाञ्चक्रुः घावयतः घावयेताम् 257 गावयेयाताम् गावयेताम् गावयन्ताम् अगावयेताम् अगावयन्त अजूगवेताम् अजूगवन्त गावयाञ्चक्राते गावयाञ्चक्रिरे गावयिषीयास्ताम् गावयिषीरन् गावयितारौ गावयितार: गावयिष्येते गावयिष्यन्ते अगावयिष्येताम् अगावयिष्यन्त गाव्यासुः गावयितारः गावयिष्यन्ति गावयिष्यन् गावयन्ते गावयेरन् घावयन्ति घावयेयुः घावयन्तु www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy