SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण ) असूर्क्षयम् अ. असुसूक्षेत् असुसूक्षः प. श्व. आ. सूर्य्यात् सूर्याः व. स. प. असुसूक्षम् सूर्क्षयाञ्चकार सूर्क्षयाञ्चक ह्य. अ. सूर्क्षयाञ्चकार/चकर सूर्क्षयाञ्चकृव सूर्यासम् सूर्क्षयिता सूर्क्षयितास सूर्क्षयितास्थः सूर्क्षयितास्मि सूर्क्षयितास्वः भ. सूर्क्षयिष्यति सूर्क्षयिष्यतः सूर्क्षयिष्यन्ति सूर्क्षयिष्यसि सूर्क्षयिष्यथः सूर्क्षयिष्यथ सूर्क्षयिष्यामि क्रि. असूर्क्षयिष्यत् सूर्क्षयिष्यावः सूर्क्षयिष्यामः असूर्क्षयिष्यताम् असूर्क्षयिष्यन् असूर्क्षयिष्यतम् असूर्क्षयिष्यत असूर्क्षयिष्यः असूर्क्षयिष्यम् सूर्क्षयिष्या असूर्क्षयिष्याम आत्मनेपद सूक्षयाम्बभूव / सूर्क्षयामास सूर्क्षयते सूर्क्षयसे सूक्ष सूर्क्षयत सूक्षयेथाः सूक्ष सूर्क्षयताम् सूर्क्षयस्व सूर्क्षयै असूक्षयाव असुसूक्षताम् असुसूक्षतम् असुसूक्षीव असुसूक्षम सूर्क्षयाञ्चक्रतुः सूर्क्षयाञ्चक्रुः सूर्क्षयाञ्चक्रथुः सूर्क्षयाञ्चक्र सूर्क्षयाञ्च असूक्षयत असूक्षयथाः सूक्ष असुसूक्षत Jain Education International सूर्यास्ताम् सूर्यास्तम् सूर्यास्व सूर्क्षयिता सूर्क्षयेते सूक्ष सूक्ष सूर्क्षाताम् सूर्क्षयेयाथाम् सूक्ष सूर्क्षताम् सूर्क्षयेथाम् असूर्क्षयाम असुसूर्क्षन् असुसूक्षत सूक्ष सूक्ष असूक्षयेथाम् सूक्ष असूताम् सूर्यासुः सूर्यास्त सूर्यास् सूर्क्षयितार: सूर्क्षयितास्थ सूर्क्षयितास्मः सूर्क्षयते सूर्क्षयध्वे सूक्ष सूर्क्षयेरन् सूर्क्षध्वम् सूक्षमहि सूक्षयन्ताम् सूक्षयध्वम् सूक्ष असूयन्त असूक्षयध्वम् असूक्ष असुसूत प. आ. श्व. भ. क्रि. असूर्क्षयिष्यत व. काङ्क्षति काङ्क्ष काङ्क्षयामि स. काङ्क्षयेत् काङ्क्षयेः काङ्क्षयेयम् प. असुसूक्षथाः असुसूर्क्षेथाम् असुसू सूक्ष सूर्क्षयाञ्चक्रे सूर्क्षयाञ्चक्राते सूर्क्षयाञ्चकृषे सूर्क्षयाञ्चक्राथे सूर्क्षयाञ्चक्रे सूर्क्षयाञ्चकृवहे सूच सूयाम्बभूव / सूर्क्षयामास सूर्क्षयिषीष्ट सूर्क्षयिषीयास्ताम् सूर्क्षयिषीरन् सूर्क्षयिषीष्ठाः सूर्क्षयिषीयास्थाम् सूर्क्षयिषीढ्वम् सूर्क्षयिषीध्वम् सूर्क्षयिषीय सूर्क्षयिषीवहि सूर्क्षयिषीमहि सूर्क्षयिता सूर्क्षयितारौ सूर्क्षयितार: सूर्क्षति सूर्क्षयिता सूर्क्षयिता सूर्क्षयिता सू सूक्ष सूर्क्षयिष्यसे सूक्ष ह्य सूति सूर्क्षयिष्ये सूक्ष सूर्क्षयिष्यध्वे सूर्क्षयिष्या सूर्क्षयिष्यामहे असूर्क्षयिष्येताम् असूर्क्षयिष्यन्त असूर्क्षयिष्यथाः असूर्क्षयिष्येथाम् असूर्क्षयिष्यध्वम् असूर्क्षयिष्ये असूर्क्षयिष्यावहि असूर्क्षयिष्यामहि ५८० काक्षु (काड्क्ष) काङ्क्षायाम् । परस्मैपद काङ्क्षयतः काङ्क्षयथः काङ्क्षयावः काङ्क्षताम् काङ्क्षयेतम् काङ्क्षयेव काङ्क्षयतु/काङ्क्षयतात् काङ्क्षयताम् काङ्क्षय/काङ्क्षयतात् काङ्क्षयतम् For Private & Personal Use Only काङ्क्षणि काङ्क्षयाव अकाङ्क्षयत् अकाङ्क्षयः अकाङ्क्षयम् अकाङ्क्षयताम् अकाङ्क्षयतम् अकाङ्क्षयाव 253 असुसूर्क्षध्वम् असुसूक्षीमहि सूर्क्षयाञ्चक्रिरे सूर्क्षयाञ्चकृवे काङ्क्षयन्ति काङ्क्षयथ काङ्क्षयामः काङ्क्षयेयुः काङ्क्षयेत काङ्क्ष काङ्क्षयन्तु काङ्क्षयत काङ्क्षयाम अकाङ्क्षयन् अकाङ्क्षयत अकाङ्क्षयाम www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy