SearchBrowseAboutContactDonate
Page Preview
Page 265
Loading...
Download File
Download File
Page Text
________________ 252 ह्य. अ. प. आ. श्व. भ. क्रि. व. स. प. ह्य. अ. प. व. स. प. आ. नक्ष्यात् श्व. नक्षयिता भ. नक्षयिष्यति क्रि. अनक्षयिष्यत् h नक्षयति नक्षयेत् अस्तृक्षयत अस्तृक्षयन्त अतस्तृक्षत अतस्तृक्षन्त स्तृक्षयाञ्चक्रे स्तृक्षयाञ्चक्रिरे स्तृक्षयिषीष्ट स्तृक्षयिषीयास्ताम् स्तृक्षयिषीरन् स्तृक्षयितारौ स्तृक्षयितार: स्तृक्षयिष्यते स्तृक्षयिष्येते स्तृक्षयिष्यन्ते स्तृक्षयिता अस्तृक्षयिष्यत अस्तृक्षयिष्येताम् अस्तृक्षयिष्यन्त श्व. ५७६ णक्ष (नक्ष) गतौ । परस्मैपद व. नक्षयताम् ह्य. अनक्षयत अ. अननक्षत प. नक्षयाञ्चक्रे नक्षयतः नक्षताम् नक्षयतु / नक्षयतात् नक्षयताम् अनक्षयत् अनक्षयताम् अननक्षत् अननक्षताम् नक्षयाञ्चकार नक्षयाञ्चक्रतुः नक्ष्यास्ताम् नक्षयितारौ नक्षयिष्यतः नक्षयते नक्षत आ. नक्षयिषीष्ट श्व नक्षयिता भ. नक्षयिष्यते क्रि. अनक्षयिष्यत अस्तृक्षयेताम् अतस्तृक्षेताम् स्तृक्षयाञ्चक्राते वक्षयति Jain Education International नक्षयन्ति नक्षयेयुः नक्षयन्तु अनक्षयन् अननक्षन् नक्षयाञ्चक्रुः नक्ष्यासुः नक्षयितार: नक्षयिष्यन्ति अक्षयिष्यताम् अनक्षयिष्यन् आत्मनेपद नक्षयेते क्ष नक्षयन्ते नक्षयेरन् क्ष नक्षयन्ताम् अनक्षयन्त अनक्षयेताम् अक्षेताम् अननक्षन्त नक्षयाञ्चक्राते नक्षयाञ्चक्रिरे नक्षयिषीयास्ताम् नक्षयिषीरन् नक्षयितार: नक्षयिष्यन्ते अनक्षयिष्यन्त नक्षयितारौ नक्षयिष्येते अनक्षयिष्येताम् ५७७ वक्ष (वक्ष) रोषे । परस्मैपद वक्षयतः स. क्षत् वक्षताम् प. वक्षयतु / वक्षयतात् वक्षयताम् ह्य. अवक्षयत् अवक्षयताम् अ. अववक्षत् अववक्षताम् प. वक्षयाञ्चकार वक्षयाञ्चक्रतुः आ. वक्ष्यात् वक्ष्यास्ताम् वक्षयिता वक्षयितारौ वक्षयिष्यतः वक्षयन्ति भ. वक्षयिष्यति क्रि. अवक्षयिष्यत् व. स. वक्षयते वक्षयेत प. वक्षयताम् ह्य. अवक्षयत अ. अववक्षत प. वक्षयाञ्चक्रे आ. वक्षयिषीष्ट व. वक्षयिता भ. वक्षयिष्यते क्रि. प. व. सूर्क्षयति सूर्क्षयसि सूर्क्षयामि स. सूर्क्षत् सूर्क्षयेः अवक्षयिष्यत अवक्षयिष्येताम् अवक्षयिष्यन्त ५७८ त्वक्ष (त्वक्ष्) त्वचने । त्वक्षौ ५७२ वद्रूपाणि । ५७९ सूर्क्ष (सूर्क्ष) अनादरे । सूर्क्षयाणि ह्य असूर्क्षयत् असूक्षयः अवक्षयिष्यताम् आत्मनेपद वक्षयेते वक्षयेयाताम् वक्षयेताम् अवक्षयेताम् For Private & Personal Use Only वक्षयन्ते वक्षयेरन् वक्षयन्ताम् अवक्षयन्त अववक्षन्त अववक्षेताम् वक्षयाञ्चक्राते वक्षयाञ्चक्रिरे वक्षयिषीयास्ताम् वक्षयिषीरन् वक्षयितारौ वक्षयितारः वक्षयिष्येते वक्षयिष्यन्ते सूर्क्षयम् सूर्क्षयेव सूर्क्षयतु / सूर्क्षयतात् सूर्क्षयताम् सूक्षय / सूक्षयतात् सूर्क्षयतम् धातुरत्नाकर द्वितीय भाग वक्षयेयुः वक्षयन्तु अवक्षयन् अववक्षन् वक्षयाञ्चक्रुः वक्ष्यासुः वक्षयितारः वक्षयिष्यन्ति अवक्षयिष्यन् परस्मैपद सूर्क्षयत: सूक्षयथ: सूर्क्षयाव: सूर्क्षयेताम् सूर्क्षयाव असूर्क्षयताम् असूक्षतम् सूर्क्षयन्ति सूक्षयथ सूर्क्षयामः सूक्षयेयुः सूर्क्षयेत सूर्क्षयेम सूर्क्षन्तु सूर्क्षयत सूर्क्षयाम असूक्षयन् असूक्षयत www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy