SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 251 तृक्षयेते आ. त्वक्षयिषीष्ट त्वक्षयिषीयास्ताम् त्वक्षयिषीरन् २. त्वक्षयिता त्वक्षयितारौ त्वक्षयितारः भ, त्वक्षयिष्यते त्वक्षयिष्येते त्वक्षयिष्यन्ते क्रि. अत्वक्षयिष्यत अत्वक्षयिष्येताम् अत्वक्षयिष्यन्त ५७३ णिक्ष (निक्ष्) चुम्बने। परस्मैपद व. निक्षयति निक्षयतः निक्षयन्ति स. निक्षयेत् निक्षयेताम् निक्षयेयुः निक्षयतु/निक्षयतात् निक्षयताम् निक्षयन्तु ह्य. अनिक्षयत् अनिक्षयताम् अनिक्षयन् अ. अनिनिक्षत् अनिनिक्षताम् । अनिनिक्षन् प. निक्षयाञ्चकार निक्षयाञ्चक्रतुः निक्षयाञ्चक्रुः आ. निक्ष्यात् निक्ष्यास्ताम् निक्ष्यासुः २. निक्षयिता निक्षयितारौ निक्षयितारः भ. निक्षयिष्यति निक्षयिष्यतः निक्षयिष्यन्ति क्रि. अनिक्षयिष्यत् अनिक्षयिष्यताम् अनिक्षयिष्यन आत्मनेपद निक्षयते निक्षयेते निक्षयन्ते निक्षयेत निक्षयेयाताम् निक्षयेरन् निक्षयताम् निक्षयेताम् निक्षयन्ताम् अनिक्षयत अनिक्षयेताम् अनिक्षयन्त अनिनिक्षत अनिनिक्षेताम् अनिनिक्षन्त निक्षयाञ्चक्रे निक्षयाञ्चक्राते निक्षयाञ्चक्रिरे निक्षयिषीष्ट निक्षयिषीयास्ताम् निक्षयिषीरन् श्र. निक्षयिता निक्षयितारौ निक्षयितार: निक्षयिष्यते निक्षयिष्येते निक्षयिष्यन्ते . अनिक्षयिष्यत अनिक्षयिष्येताम अनिक्षयिष्यन्त ५७४ तृक्ष (वृक्ष) गतौ। परस्मैपद व. तक्षयति तृक्षयतः तृक्षयन्ति स. तृक्षयेत् तृक्षयेताम् तृक्षयेयुः तृक्षयतु/तृक्षयतात् तृक्षयताम् तृक्षयन्तु ह्य. अतृक्षयत् अतृक्षयताम् अतृक्षयन् अ. अततृक्षत् अततृक्षताम् अततृक्षन् प. तृक्षयाञ्चकार तृक्षयाञ्चक्रतुः तृक्षयाञ्चक्रुः आ. तृक्ष्यात् तृक्ष्यास्ताम् तृक्ष्यासुः श्व. तृक्षयिता तृक्षयितारौ तृक्षयितारः भ. तक्षयिष्यति तृक्षयिष्यतः तृक्षयिष्यन्ति क्रि. अतृक्षयिष्यत् अतृक्षयिष्यताम् अतृक्षयिष्यन् आत्मनेपद व. तृक्षयते तृक्षयन्ते तक्षयेत तृक्षयेयाताम् तृक्षयेरन् तृक्षयताम् तृक्षयेताम् तृक्षयन्ताम् अतृक्षयत अतृक्षयेताम् अतृक्षयन्त अततृक्षत अततृक्षेताम् अततृक्षन्त तृक्षयाञ्चके तृक्षयाञ्चक्राते तृक्षयाञ्चक्रिरे आ. तृक्षयिषीष्ट तृक्षयिषीयास्ताम् तृक्षयिषीरन् श्व. तृक्षयिता तृक्षयितारौ तृक्षयितारः भ. तृक्षयिष्यते तृक्षयिष्येते तृक्षयिष्यन्ते क्रि. अतृक्षयिष्यत अतृक्षयिष्येताम् अतृक्षयिष्यन्त ५७५ स्तृक्ष (स्तृक्ष) गतौ। परस्मैपद व. स्तृक्षयति स्तृक्षयतः स्तृक्षयन्ति स. स्तृक्षयेत् स्तृक्षयेताम् स्तृक्षयेयुः प. स्तृक्षयतु/स्तृक्षयतात् स्तृक्षयताम् स्तृक्षयन्तु अस्तृक्षयत् अस्तृक्षयताम् अस्तृक्षयन् __अतस्तृक्षत् अतस्तृक्षताम् अतस्तृक्षन् प. स्तृक्षयाञ्चकार स्तृक्षयाञ्चक्रतुः स्तृक्षयाञ्चक्रुः आ. स्तृक्ष्यात् स्तृश्यास्ताम् स्तृश्यासुः श्व. स्तृक्षयिता स्तृक्षयितारौ स्तृक्षयितारः भ. स्तृक्षयिष्यति स्तक्षयिष्यतः स्तक्षयिष्यन्ति क्रि. अस्तृक्षयिष्यत् अस्तृक्षयिष्यताम् अस्तृक्षयिष्यन् आत्मनेपद स्तृक्षयते स्तृक्षयेते. स्तृक्षयन्ते स्तृक्षयेत स्तृक्षयाताम् स्तृक्षयेरन् प. स्तृक्षयताम् स्तृक्षयन्ताम् लिं शा स्तृक्षयेताम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy