SearchBrowseAboutContactDonate
Page Preview
Page 263
Loading...
Download File
Download File
Page Text
________________ 250 धातुरलाकर द्वितीय भाग भ. मुक्षयिष्यते मुक्षयिष्येते मुक्षयिष्यन्ते क्रि. अमुक्षयिष्यत अमुक्षयिष्येताम् अमुक्षयिष्यन्त ५७० अक्षौ (अक्ष्) व्याप्तौ च। परस्मैपद व. अक्षयति अक्षयतः अक्षयन्ति स. अक्षयेत् अक्षयेताम् अक्षयेयुः अक्षयतु/अक्षयतात् अक्षयताम् अक्षयन्तु आक्षयत् आक्षयताम् आक्षयन् अ. आचिक्षत् आचिक्षताम् आचिक्षन् अक्षयाञ्चकार अक्षयाञ्चक्रतुः अक्षयाञ्चक्रुः आ. अक्ष्यात् अक्ष्यास्ताम् अक्ष्यासुः श्व. अक्षयिता अक्षयितारौ अक्षयितारः भ. अक्षयिष्यति अक्षयिष्यतः अक्षयिष्यन्ति क्रि. आक्षयिष्यत् आक्षयिष्यताम् आक्षयिष्यन् आत्मनेपद व. अक्षयते अक्षयेते अक्षयन्ते अक्षयेत अक्षयेयाताम् अक्षयेरन् अक्षयताम् अक्षयेताम् अक्षयन्ताम् आक्षयत आक्षयेताम् आक्षयन्त आचिक्षत आचिक्षेताम् आचिक्षन्त अक्षयाञ्चके अक्षयाञ्चक्राते अक्षयाञ्चक्रिरे अक्षयिषीष्ट अक्षयिषीयास्ताम् अक्षयिषीरन् अक्षयिता अक्षयितारौ अक्षयितारः अक्षयिष्यते अक्षयिष्यते अक्षयिष्यन्ते क्रि. आक्षयिष्यत आक्षयिष्येताम् आक्षयिष्यन्त ५७१ तक्षौ (तक्ष्) तनूकरणे। । आ. तक्ष्यात् तक्ष्यास्ताम् तक्ष्यासुः श्व. तक्षयिता तक्षयितारौ तक्षयितार: भ. तक्षयिष्यति तक्षयिष्यतः तक्षयिष्यन्ति क्रि. अतक्षयिष्यत् अतक्षयिष्यताम् अतक्षयिष्यन् आत्मनेपद व. तक्षयते तक्षयेते तक्षयन्ते तक्षयेत तक्षयेयाताम् तक्षयेरन् तक्षयताम् तक्षयेताम् तक्षयन्ताम् अतक्षयत अतक्षयेताम् अतक्षयन्त अततक्षत अततक्षेताम् अततक्षन्त तक्षयाञ्चके तक्षयाञ्चक्राते तक्षयाञ्चक्रिरे तक्षयिषीष्ट तक्षयिषीयास्ताम् तक्षयिषीरन् तक्षयिता तक्षयितारौ तक्षयितारः तक्षयिष्यते तक्षयिष्येते तक्षयिष्यन्ते क्रि. अतक्षयिष्यत अतक्षयिष्येताम् अतक्षयिष्यन्त ५७२ त्वक्षौ (त्वक्ष्) तनूकरणे। परस्मैपद व. त्वक्षयति त्वक्षयतः त्वक्षयन्ति त्वक्षयेत् त्वक्षयेताम् त्वक्षयेयुः त्वक्षयतु/त्वक्षयतात् त्वक्षयताम् त्वक्षयन्तु अत्वक्षयत् अत्वक्षयताम् अत्वक्षयन् अतत्वक्षत् अतत्वक्षताम् अतत्वक्षन् प. त्वक्षयाञ्चकार त्वक्षयाञ्चक्रतुः त्वक्षयाञ्चक्रुः आ. त्वक्ष्यात् त्वक्ष्यास्ताम् त्वक्ष्यासुः श्व. त्वक्षयिता त्वक्षयितारौ त्वक्षयितारः भ. त्वक्षयिष्यति त्वक्षयिष्यतः त्वक्षयिष्यन्ति क्रि. अत्वक्षयिष्यत् अत्वक्षयिष्यताम् अत्वक्षयिष्यन् आत्मनेपद त्वक्षयते त्वक्षयेते त्वक्षयन्ते त्वक्षयेत त्वक्षयेयाताम् त्वक्षयेरन् त्वक्षयताम् त्वक्षयेताम् त्वक्षयन्ताम् अत्वक्षयत अत्वक्षयेताम् अत्वक्षयन्त अतत्वक्षत अतत्वक्षेताम् अतत्वक्षन्त त्वक्षयाञ्चके त्वक्षयाञ्चक्राते त्वक्षयाञ्चक्रिरे परस्मैपद व. तक्षयति तक्षयतः स. तक्षयेत् तक्षयेताम् तक्षयतु/तक्षयतात् तक्षयताम् अतक्षयत् अतक्षयताम् अ. अततक्षत् अततक्षताम् प. तक्षयाञ्चकार तक्षयाञ्चक्रतुः तक्षयन्ति तक्षयेयुः तक्षयन्तु अतक्षयन् अततक्षन् तक्षयाञ्चक्रुः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy