SearchBrowseAboutContactDonate
Page Preview
Page 262
Loading...
Download File
Download File
Page Text
________________ णिगन्तप्रक्रिया (भ्वादिगण) 249 ५६७ रक्ष (रक्ष) पालने। परस्मैपद व. रक्षयति रक्षयतः रक्षयन्ति स. रक्षयेत् रक्षयेताम् रक्षयेयुः प. रक्षयतु/रक्षयतात् रक्षयताम् रक्षयन्तु अरक्षयत् अरक्षयताम् अरक्षयन् अ. अररक्षत् अररक्षताम् अररक्षन् प. रक्षयाञ्चकार रक्षयाञ्चक्रतुः रक्षयाञ्चक्रुः आ. रक्ष्यात् रक्ष्यास्ताम् रक्ष्यासुः २. रक्षयिता रक्षयितारौ रक्षयितार: भ. रक्षयिष्यति रक्षयिष्यतः रक्षयिष्यन्ति क्रि. अरक्षयिष्यत् अरक्षयिष्यताम् अरक्षयिष्यन् आत्मनेपद रक्षयते रक्षयेते रक्षयन्ते स. रक्षयेत रक्षयेयाताम् रक्षयेरन रक्षयताम् रक्षयेताम् रक्षयन्ताम् अरक्षयत अरक्षयेताम् अरक्षयन्त अररक्षत अररक्षेताम् अररक्षन्त रक्षयाञ्चके रक्षयाञ्चक्राते रक्षयाञ्चक्रिरे रक्षयिषीष्ट रक्षयिषीयास्ताम् रक्षयिषीरन् रक्षयितारौ रक्षयितार: रक्षयिष्यते रक्षयिष्येते रक्षयिष्यन्ते क्रि. अरक्षयिष्यत अरक्षयिष्येताम अरक्षयिष्यन्त ५६८ मक्ष (मक्ष्) सङ्घाते। परस्मैपद मक्षयति मक्षयत: मक्षयन्ति स. मक्षयेत् मक्षयेताम् मक्षयेयुः मक्षयतु/मक्षयतात् मक्षयताम् मक्षयन्तु अमक्षयत् अमक्षयताम् अमक्षयन् अ. अममक्षत् अममक्षताम् अममक्षन् मक्षयाञ्चकार मक्षयाञ्चक्रतुः मक्षयाञ्चक्रुः आ. मक्ष्यात् मक्ष्यास्ताम् मक्ष्यासुः श्व. मक्षयिता मक्षयितारौ मक्षयितारः भ. मक्षयिष्यति मक्षयिष्यतः मक्षयिष्यन्ति क्रि. अमक्षयिष्यत् अमक्षयिष्यताम् अमक्षयिष्यन् आत्मनेपद मक्षयते मक्षयेते मक्षयन्ते मक्षयेत मक्षयेयाताम् मक्षयेरन् मक्षयताम् मक्षयेताम् मक्षयन्ताम् अमक्षयत अमक्षयेताम् अमक्षयन्त अममक्षत अममक्षेताम् अममक्षन्त मक्षयाञ्चके मक्षयाञ्चक्राते मक्षयाञ्चक्रिरे मक्षयिषीष्ट मक्षयिषीयास्ताम् मक्षयिषीरन् मक्षयिता मक्षयितारौ मक्षयितारः भ. मक्षयिष्यते मक्षयिष्येते मक्षयिष्यन्ते क्रि. अमक्षयिष्यत अमक्षयिष्येताम् अमक्षयिष्यन्त ५६९ मुक्ष (मुक्ष्) संघाते। परस्मैपद व, मुक्षयति मुक्षयतः मुक्षयन्ति स. मुक्षयेत् मुक्षयेताम् मुक्षयेयुः प. मुक्षयतु/मुक्षयतात् मुक्षयताम् मुक्षयन्तु ह्य. अमुक्षयत् अमुक्षयताम् अमुक्षयन् अ. अमुमुक्षत् अमुमुक्षताम् अमुमुक्षन् प. मुक्षयाञ्चकार मुक्षयाञ्चक्रतुः मुक्षयाञ्चक्रुः आ. मुक्ष्यात् मुक्ष्यास्ताम् मुक्ष्यासुः श्व. मुक्षयिता मुक्षयितारौ मुक्षयितारः भ. मुक्षयिष्यति मुक्षयिष्यतः मुक्षयिष्यन्ति क्रि. अमुक्षयिष्यत् अमुक्षयिष्यताम् अमुक्षयिष्यन् आत्मनेपद व. मुक्षयते मुक्षयेते स. मुक्षयेत मुक्षयेयाताम् मुक्षयेरन् मुक्षयताम् मुक्षयेताम् मुक्षयन्ताम् अमुक्षयत अमुक्षयेताम् अमुक्षयन्त अमुमुक्षत अमुमुक्षेताम् अमुमुक्षन्त मुक्षयाञ्चके मुक्षयाञ्चक्राते मुक्षयाञ्चक्रिरे मुक्षयिषीष्ट मुक्षयिषीयास्ताम् मुक्षयिषीरन् । श्व. मुक्षयिता मुक्षयितारौ मुक्षयितारः मुक्षयन्ते Jain Education International For Private & Personal Use Only www.jainelibrary.org.
SR No.001921
Book TitleDhaturatnakar Part 2
Original Sutra AuthorN/A
AuthorLavanyasuri
PublisherRashtriya Sanskrit Sansthan New Delhi
Publication Year2006
Total Pages698
LanguageSanskrit
ClassificationBook_Devnagari & Grammar
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy